Kavyamimamsa of Rajasekhara (Study)
by Debabrata Barai | 2014 | 105,667 words
This page relates ‘Rajashekhara’s Prashasti� of the English study on the Kavyamimamsa of Rajasekhara: a poetical encyclopedia from the 9th century dealing with the ancient Indian science of poetics and rhetoric (also know as alankara-shastra). The Kavya-mimamsa is written in eighteen chapters representing an educational framework for the poet (kavi) and instructs him in the science of applied poetics for the sake of making literature and poetry (kavya).
Part 19 - Ჹś’s Praśasti
To see the prolific wisdom of Ჹś many of the follower poets in their works dedicated many verses for the praise of him.
Those are:
�屹� prāñjavaro guṇaiñjarāśaṃsita� sūktisamājavaryai� |
nṛtyatyudāra� bhaṇite rasasthā naṭīva yasyoḍharasā padaśrī� || �- Soudhal: 岹ⲹܲԻ岹ī, Ucchavasa- 8
�babhūva valmīkabhava� ܰ kavistata� prapede bhuvi bhartṛmeṇṭhatām |
sthita� punaryo bhavabhūtire khayā sa vartate samprati rājaśekhara� || �- 峾ⲹṇa of Ჹś- 1.16
�ٳ� karṇarasayana� racayitu� 峦� satā� sammatām
vyutpatti� paramāmavāptumavadhi� labdhu� rasastrotasa� |
bhoktu� svāduphala� ca jīvitataroryadyasti te 첹ܳٳܰ첹�
tad bhrāta� śrṛṇu rājaśekharakave� sūktī� sudhāsyandinī� || �- 峾ⲹṇa: Sankaravarma- 1.17
�karṇāṭīdaśanāṅkita� śitamahārāṣṭrīkaṭākṣāhata�
prauḍhāndhrīstanapīḍita� praṇayinībhrūbhaṅgavitrāsita� |
lāṭībāhuviveṣṭitaśca malayastrītarjanītarjita�
soya� samprati rājaśekharakavi� vārāṇasī� vācchati || �- ܳٲⲹ: Kṣmendra - 27
�samādhiguṇaśālinya� prasannaparipaktrimā� |
yāyāvarakavervāco munīnāmiva vṛttaya� || �-ٳԲ: վ첹ñᲹ- 33
�saujanyāṅku rakanda sundarakathāsarvasva īԳپī-ٳṣaṇaԳٰ
manmathasaritkallola vāgvallabha |
saubhāgyaikaniveśa peśalagirāmādhāra dhairyāmbudhe
dharmādidruma rājaśekhara sakhe ! dṛṣṭo'si yāmo vayam || �- Abhinanda: ܲٲī- 5