365betÓéÀÖ

Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXV

Å›rÄ«vasiṣṭha uvÄca |
saṃvedanaá¹� bhÄvanaá¹� ca vÄsanÄ kalaneti ca |
anarthÄyeha Å›abdÄrthe vigatÄrtho vijá¹›mbhate || 1 ||
[Analyze grammar]

vedanaá¹� bhÄvanaá¹� viddhi sarvadoá¹£asamÄÅ›rayam |
tasminnevÄpadaá¸� santi latÄ madhurase yathÄ || 2 ||
[Analyze grammar]

saṃsÄramÄrge gahane vÄsanÄveÅ›avÄhinaá¸� |
upayÄti vicitraughairvá¹›ttavá¹›ttÄntasaṃtatiá¸� || 3 ||
[Analyze grammar]

vivekino vÄsanayÄ saha saṃsÄrasaṃbhramaá¸� |
kṣīyate mÄdhavasyÄnte Å›anairiva dharÄrasaá¸� || 4 ||
[Analyze grammar]

asyÄá¸� saṃsÄrasallakyÄ vÄsanotsedhakÄriṇÄ� |
kadalyÄ vanajÄlinyÄ rasalekheva mÄdhavÄ« || 5 ||
[Analyze grammar]

saṃsÄrÄndhyatayodeti vÄsanÄtmÄ rasaÅ›citau |
yathÄ vanatayÄ tasthau madhumÄsarasaá¸� ká¹£itau || 6 ||
[Analyze grammar]

cinmÄtrÄdamalÄcchÅ«nyÄdá¹›te kiṃcinna vidyate |
nÄnyatkiṃcidaparyante khe śūnyatvetaradyathÄ || 7 ||
[Analyze grammar]

vedanÄtmÄ na so'styanya iti yÄ pratibhÄ sthirÄ |
eá¹£Ä�'vidyÄ bhramastveá¹£a sa ca saṃsÄra Ätataá¸� || 8 ||
[Analyze grammar]

anÄlokanasaṃsiddha Älokenaiva naÅ›yati |
asadÄtmÄ sadÄbhÄso bÄlavetÄlavatká¹£aṇÄt || 9 ||
[Analyze grammar]

sarvadṛśyadṛśo bÄdhe bodhasÄratayaikatÄm |
yÄntyaÅ›eá¹£amahÄ«pīṭhasaritpÅ«rÄ ivÄrṇave || 10 ||
[Analyze grammar]

má¹›nmayaá¹� tu yathÄ bhÄṇá¸aá¹� má¹›cchÅ«nyaá¹� nopalabhyate |
cinmayÄditayÄ cetyaá¹� cicchÅ«nyaá¹� nopalabhyate || 11 ||
[Analyze grammar]

bodhÄvabuddhaá¹� yadvastu boddhyakarketeyate |
nÄbodhaá¹� budhyate bodho vairÅ«pyÄdinÄnyatÄ || 12 ||
[Analyze grammar]

draṣṭṛdarÅ›anadṛśyeá¹£u pratyekaá¹� bodhamÄtratÄ |
sÄrastena tadanyatvaá¹� nÄsti kiṃcitkhapuá¹£pavat || 13 ||
[Analyze grammar]

sajÄtÄ«yaá¸� sajÄtÄ«yenaikatÄmanugacchati |
anyonyÄnubhavastena bhavatvekatvaniÅ›cayaá¸� || 14 ||
[Analyze grammar]

yadi kÄṣṭhopalÄdÄ«nÄá¹� na bhavedbodharÅ«patÄ |
tatsadÄnupalambhaá¸� syÄdeteá¹£ÄmasatÄmiva || 15 ||
[Analyze grammar]

yadÄ tveá¹£Ä� nu dṛśyaÅ›rÄ«rbodhamÄtraikarÅ«piṇÄ� |
tadÄnyevÄpyananyaiva satÄ« bodhena bodhyate || 16 ||
[Analyze grammar]

sarvaá¹� jagadgataá¹� dṛśyaá¹� bodhamÄtramidaá¹� tatam |
spandamÄtraá¹� yathÄ vÄyurjalamÄtraá¹� yathÄrṇavaá¸� || 17 ||
[Analyze grammar]

miÅ›rÄ«bhÅ«tÄ api hyete jatukÄṣṭhÄdayo yathÄ |
mitho'nanubhave miÅ›rÄ aikyaá¹� hyanubhave mithaá¸� || 18 ||
[Analyze grammar]

anyonyÄnubhavo hyaikyamaikyaá¹� tvanyonyavedanam |
yathÄmbhasoá¸� kṣīrayorvÄ na kÄṣṭhajatunoriva || 19 ||
[Analyze grammar]

ahamityeva bandhÄya nÄhamityeva muktaye |
etÄvanmÄtrake bandhe svÄyatte kimaÅ›aktatÄ || 20 ||
[Analyze grammar]

³¦²¹²Ô»å°ù²¹»å±¹²¹²â²¹±è°ù²¹³Ù²â²¹²â²¹±¹²¹²Ô³¾á¹›g²¹³ÙṛṣṇÄm²ú³Ü²ú³Ü»å»å³ó¾±±¹²¹³Ù |
kimanutthita evÄyamasadevÄhamutthitaá¸� || 21 ||
[Analyze grammar]

mamedamiti bandhÄya nÄhamityeva muktaye |
etÄvanmÄtrake vastunyÄtmÄyatte kimajñatÄ || 22 ||
[Analyze grammar]

yaá¸� kuṇá¸abadaranyÄyo yÄ ghaá¹­ÄkÄÅ›ayoá¸� sthitiá¸� |
sa saṃbandho'pi naivÄnyamaikyaá¹� hyanyonyavedanam || 23 ||
[Analyze grammar]

anyonyÄvedanaá¹� tvaikyaá¹� bhÄgaÅ›o gatamapyalam |
ajaá¸aá¹� vÄ jaá¸aá¹� vÄpi naikaá¹� rÅ«paá¹� vimuñcati || 24 ||
[Analyze grammar]

nÄjaá¸aá¹� jaá¸atÄmeti svabhÄvÄ hyanapÄyinaá¸� |
yaccÄjaá¸aá¹� jaá¸aá¹� dṛṣṭaá¹� dvaiti tatrÄsti naikatÄ || 25 ||
[Analyze grammar]

vÄsanÄveÅ›avalitÄá¸� kuvikÄraÅ›atÄtmabhiá¸� |
vrajantyadhodho dhÄvantaá¹� Å›ilÄá¸� Å›ailacyutÄ iva || 26 ||
[Analyze grammar]

vyÅ«á¸hÄnÄá¹� vÄsanÄvÄtairná¹›tṛṇÄnÄmitastataá¸� |
tÄnyÄpatanti duḥkhÄni tatra vaktuá¹� na pÄryate || 27 ||
[Analyze grammar]

bhrÄntvÄ bhṛśaá¹� karatalÄhatakandukÄbhaá¹� lokÄá¸� patanti nirayeá¹£u rasena raktÄá¸� |
kleÅ›ena tatra parijarjaratÄá¹� prayÄtÄá¸� kÄlÄntareṇa punaranyanibhÄ bhavanti || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXV

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોàª� વસિષà«àª àª] 9788192776460.

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: