Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXV
Å›rÄ«vasiá¹£á¹ha uvÄca |
saṃvedanaá¹� bhÄvanaá¹� ca vÄsanÄ kalaneti ca |
anarthÄyeha Å›abdÄrthe vigatÄrtho vijá¹›mbhate || 1 ||
[Analyze grammar]
vedanaá¹� bhÄvanaá¹� viddhi sarvadoá¹£asamÄÅ›rayam |
tasminnevÄpadaá¸� santi latÄ madhurase yathÄ || 2 ||
[Analyze grammar]
saṃsÄramÄrge gahane vÄsanÄveÅ›avÄhinaá¸� |
upayÄti vicitraughairvá¹›ttavá¹›ttÄntasaṃtatiá¸� || 3 ||
[Analyze grammar]
vivekino vÄsanayÄ saha saṃsÄrasaṃbhramaá¸� |
kṣīyate mÄdhavasyÄnte Å›anairiva dharÄrasaá¸� || 4 ||
[Analyze grammar]
asyÄá¸� saṃsÄrasallakyÄ vÄsanotsedhakÄriṇÄ� |
kadalyÄ vanajÄlinyÄ rasalekheva mÄdhavÄ« || 5 ||
[Analyze grammar]
saṃsÄrÄndhyatayodeti vÄsanÄtmÄ rasaÅ›citau |
yathÄ vanatayÄ tasthau madhumÄsarasaá¸� ká¹£itau || 6 ||
[Analyze grammar]
cinmÄtrÄdamalÄcchÅ«nyÄdá¹›te kiṃcinna vidyate |
nÄnyatkiṃcidaparyante khe śūnyatvetaradyathÄ || 7 ||
[Analyze grammar]
vedanÄtmÄ na so'styanya iti yÄ pratibhÄ sthirÄ |
eá¹£Ä�'vidyÄ bhramastveá¹£a sa ca saṃsÄra Ätataá¸� || 8 ||
[Analyze grammar]
anÄlokanasaṃsiddha Älokenaiva naÅ›yati |
asadÄtmÄ sadÄbhÄso bÄlavetÄlavatká¹£aṇÄt || 9 ||
[Analyze grammar]
sarvadṛśyadṛśo bÄdhe bodhasÄratayaikatÄm |
yÄntyaÅ›eá¹£amahÄ«pÄ«á¹hasaritpÅ«rÄ ivÄrṇave || 10 ||
[Analyze grammar]
má¹›nmayaá¹� tu yathÄ bhÄṇá¸aá¹� má¹›cchÅ«nyaá¹� nopalabhyate |
cinmayÄditayÄ cetyaá¹� cicchÅ«nyaá¹� nopalabhyate || 11 ||
[Analyze grammar]
bodhÄvabuddhaá¹� yadvastu boddhyakarketeyate |
nÄbodhaá¹� budhyate bodho vairÅ«pyÄdinÄnyatÄ || 12 ||
[Analyze grammar]
draá¹£á¹á¹›darÅ›anadṛśyeá¹£u pratyekaá¹� bodhamÄtratÄ |
sÄrastena tadanyatvaá¹� nÄsti kiṃcitkhapuá¹£pavat || 13 ||
[Analyze grammar]
sajÄtÄ«yaá¸� sajÄtÄ«yenaikatÄmanugacchati |
anyonyÄnubhavastena bhavatvekatvaniÅ›cayaá¸� || 14 ||
[Analyze grammar]
yadi kÄá¹£á¹hopalÄdÄ«nÄá¹� na bhavedbodharÅ«patÄ |
tatsadÄnupalambhaá¸� syÄdeteá¹£ÄmasatÄmiva || 15 ||
[Analyze grammar]
yadÄ tveá¹£Ä� nu dṛśyaÅ›rÄ«rbodhamÄtraikarÅ«piṇÄ� |
tadÄnyevÄpyananyaiva satÄ« bodhena bodhyate || 16 ||
[Analyze grammar]
sarvaá¹� jagadgataá¹� dṛśyaá¹� bodhamÄtramidaá¹� tatam |
spandamÄtraá¹� yathÄ vÄyurjalamÄtraá¹� yathÄrṇavaá¸� || 17 ||
[Analyze grammar]
miÅ›rÄ«bhÅ«tÄ api hyete jatukÄá¹£á¹hÄdayo yathÄ |
mitho'nanubhave miÅ›rÄ aikyaá¹� hyanubhave mithaá¸� || 18 ||
[Analyze grammar]
anyonyÄnubhavo hyaikyamaikyaá¹� tvanyonyavedanam |
yathÄmbhasoá¸� kṣīrayorvÄ na kÄá¹£á¹hajatunoriva || 19 ||
[Analyze grammar]
ahamityeva bandhÄya nÄhamityeva muktaye |
etÄvanmÄtrake bandhe svÄyatte kimaÅ›aktatÄ || 20 ||
[Analyze grammar]
³¦²¹²Ô»å°ù²¹»å±¹²¹²â²¹±è°ù²¹³Ù²â²¹²â²¹±¹²¹²Ô³¾á¹›g²¹³ÙṛṣṇÄm²ú³Ü²ú³Ü»å»å³ó¾±±¹²¹³Ù |
kimanutthita evÄyamasadevÄhamutthitaá¸� || 21 ||
[Analyze grammar]
mamedamiti bandhÄya nÄhamityeva muktaye |
etÄvanmÄtrake vastunyÄtmÄyatte kimajñatÄ || 22 ||
[Analyze grammar]
yaá¸� kuṇá¸abadaranyÄyo yÄ ghaá¹ÄkÄÅ›ayoá¸� sthitiá¸� |
sa saṃbandho'pi naivÄnyamaikyaá¹� hyanyonyavedanam || 23 ||
[Analyze grammar]
anyonyÄvedanaá¹� tvaikyaá¹� bhÄgaÅ›o gatamapyalam |
ajaá¸aá¹� vÄ jaá¸aá¹� vÄpi naikaá¹� rÅ«paá¹� vimuñcati || 24 ||
[Analyze grammar]
nÄjaá¸aá¹� jaá¸atÄmeti svabhÄvÄ hyanapÄyinaá¸� |
yaccÄjaá¸aá¹� jaá¸aá¹� dṛṣá¹aá¹� dvaiti tatrÄsti naikatÄ || 25 ||
[Analyze grammar]
vÄsanÄveÅ›avalitÄá¸� kuvikÄraÅ›atÄtmabhiá¸� |
vrajantyadhodho dhÄvantaá¹� Å›ilÄá¸� Å›ailacyutÄ iva || 26 ||
[Analyze grammar]
vyÅ«á¸hÄnÄá¹� vÄsanÄvÄtairná¹›tṛṇÄnÄmitastataá¸� |
tÄnyÄpatanti duḥkhÄni tatra vaktuá¹� na pÄryate || 27 ||
[Analyze grammar]
bhrÄntvÄ bhṛśaá¹� karatalÄhatakandukÄbhaá¹� lokÄá¸� patanti nirayeá¹£u rasena raktÄá¸� |
kleÅ›ena tatra parijarjaratÄá¹� prayÄtÄá¸� kÄlÄntareṇa punaranyanibhÄ bhavanti || 28 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોàª� વસિષà«àª àª] 9788192776460.
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.