Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.11 - ekadashi malayasundari-kathanika
78 srngaramanjarikatha [ ekadasi malayasundarikathanika ] asmanmate ca na kascidavamananiyah | avamata hi purusah | tannasti yanna kurvvanti ' | [F.133.A] (2), , (6) asti pamcalesu kanyakubjam nama nagaram | tatra nijadordandamandalikhanditapracanda- ratimandalascandamsuriva durniriksyamurtih mahendrapalo nama raja " | tasya ca rajno vidagdhah snigdha vittavanudattastyagi vyutpannah pranayi pratapasimho nama mahasamantah | sa ca prakrtyaiva narmasilah kurupo'tiro masca | sa tu rajna svadesan prati prahitastesu kati- payadinani sthitva bhuyo'pi rajasevarthamagacchat | aamkasakutako tijatilitam vamaga (2) sabhyarthanaya parihrta ( 1 ) kesatanukaranodyamam atapanivaranayevatiba halanila- kantibhirduratara mucchritaistarubhirvidhrtani latapatramitra " vibhavyamanam, ah katham mayi jivatyapyayamasmadvarnya paksacchedakari karmukam vibhartiti vicintyativicitraratnaprabhavyati- karamisena sa tata ".... cchidya capamudvahantamivopalaksyamanam, unmadakarigandakanduyano- tkasanavidalitajarathasallakibhuva svairamitastatah prasarata pa [F. 133. B]rimalena surabhita- digantam, samadakakara kaminidasya manakathakaphalatvaktadavaravacalitagabhira kunjakuharam, atyunnatasikharakotisamsaktasasadharabimbataya rajanicchatradharikayotksipyamanadhavalatapatra- mivopalaksyamanam, ativahalanilayotujhya kramukatarukhandaparamparaya purah pradhavamana si- kirisahasramiva sambhavyamanam, abhinavapriyakusyamayonnatapayodharaya adhikamullasaddinama- nimekhalaya sasadharabhiramavadanaya priyatama evantariksalaksmya sarvangamalijjyamanam, atikathoramaricamanjarijalako pabhogapatukanthakuha "ranam datyuhavyuhanam kuhukuharavena nidhuvanaklantasabarasimantininam mandamapi madanamadhikataramuddipayantamadhikamadhurakhando- lana " krida ........ kakaligitisu slathavitirnakarnataya savahi [F. 134. A] topa- laksyamanamrgakadambakam sabdasastramiva vividhadhatubhirupa . .rabahuvanopacitam, sarvato nipatadatidhavala nirjha " rasahasratayaikatah pravrttamandakinisrotasamama [ra]girimivopaha- sitavatikendramiva (?) nagarangopahitasriyam, raghupatisainyamiva nilanalabhi " ramam, sandhyasamayamiva pravrttanilakantham, vratinamiva samuja mekhalam sukrtinamiva vidhuravira - hitocchrayam, vidhimiva vividhavilasitopahitavismayam, ravikarasparsadullasantibhih sphatikamanisila kantibhirdivapyupajanitajyotsnasankam, kanakamayavikatakatakakoti- samsaktamaruna "manivibhramam vibhranamahimarociso mandalamudvahantam, grhitakalpakamiva 2cchu | 3 vinastanyatra dvitranyaksarani | 4 svandolana | 1 purusa | 12 aksarani | k 5 vinastanyatra 6 vinastanyatra 11-12 aksarani | 7 pratinamiva | 8 mahima |
sribhojadevaviracita madanabanasanatimuktasaranikarapracitasarvvavayavam, , 79 snigdha " bhira tinibidaragapalla- , (6) vitabhih kamaniyavayobhirvikacacampakacchayabhiramabhih samadanabhih priyatama - 1 [F. 134. B]bhiriva vanarajibhirupagudham, asamudramanivaritaprasarabhiraccha sphatikavisada- kantibhiranekamukham, nirgacchantibhih kirtibhiriva saridbhirabhivyaptasakalabhuvanatalam, atidurocchritasikharasekharebhyo nipatatam nirjharanamekadesalagnamatisubhram phenapunjamiva sasa- dharamudvahantam, pratinisamatyucca sikharaprantasamsaktanaksatrataya pavanaprekhola navasadanyonya- samghattasphutitavenu nirgacchada tuccha mauktikaprakaramivopalaksyamanam, nijavistaravaibhave "na nikhilamapi visvambharamavarudhyaitasyamamantamambaratalamapi vya mitra sikharasahasraih krta- prayatnam vimanamiva cambara sikharabahudandaih harimiva vanamalayopagudham kamalayonimi- vadhah krtarajahamsam rama-ravanapradhanamiva kapisatoparudhyamanapalasam, matangasahasrasamku- lamapi dvijopa " sevitam, dvijihvasatasamsrayamapi snigdhasaralam, atigurumapyaguruprayam, sadrksamapyasaddaksam, kantaragamayamapi prabhutaniragam, mlecchajanavyaptamapi sadaca ' [F. 135. A] ropasevitam asitasitasonamanikiranaprasaracchaladudayastasailaspardhayaiva timiracandrikasandhyaragan vividhamaninimmitan varnasaraniva sarvatah satatamakala- yantam, paritah srtabhiramalendra nilamanikantibhirvanaviharanaklantanam mugdhasabarasunda- rinam visramarthininamasthane'pi janitavaha " lavamsivanabhramam, uccavacamutsappinibhih kanakasikharadyutiparamparabhirakhilasailadhipatyapattbandhamivatmano darsayantam, divasakara- sasadharaprabhrtinamapi tejasvinam padopasarpanavitirnodayatayatyantavilaksanam ksitidhara- tvamatmanah prakatayantam, ullasanmakaralanchanamamalakanthavamlayopasobhinimuccaih stanana- bhiramyam pranayinimiva mekalakanyakamutsamgena vibhranam, sayamsamayamivatyantavardhisnu- cchayam etatkathakaramiva viraji " taparamaravanipavamsam, ratnadvipamiva prakasita- sakalabhuvanam prabalapavanataralitapayobhirubhayato nipatadbhirnirjharasataih pracaladbhih paksa- cchedem " - [F. 135. 13] vi tridasapatitanjanaya divamivotpatantam, vikacanirculamanjari- viracitavatam , , bhiratimuktakakalika kalpitamuktaphalabhirvana . radhyasya manasahakaratarugahanakunjam, sadyah samudgata . nirjharasikarasara sisiritesu vikaca kesaraparagapamsu . riva satatasannihitaih karikulairu . sampadam mandiramupabhoganamakhilakulacalaikabandhum (1) (1) (2) litakesapasa- sundaribhi- nipata- (3) (4) sevakai- (5) [ F. 136. A] vasesasukha- dhondha bhidhana kuttani prativasati | taya ca mamayai .... 1 'durocchrata ' | 6 kandu | 7 setaih | 2 'talavapi | 8 ° nivula ' | ° (2) 0 gare prakhyata mabhumiratividagdha 3 pravana | 4 pasrta | 5 klantanam | *9 136 amkakitasya patrasya purvardha eva praptah |
80 www srngaramanjarikatha subhaga labdhipradhana malayasundarinama duhita sundaryastu rajakulam gataya rajasevaya mahat 'mativahayisyamityacintayat | tato www (6) (3). (5) (3) magacchat | malaya wwwwwww (4) mavalokya kathamena- [ F. 136. B] yadyapyativa subhaga bhavantastatha kimaham bhavata parihasasthanam ? | kimahamiyaddure jata yena bhavadrsa- mapyupahasabhumiryadatmanam svavallabhaya karajairvipartayitumivayata ityabhidhaya khomgalagam krtva sayitumarebhe | sa ca manmathenonmathyamanah kathamkathamapi tam ksapam ksapitavan " | natiprabhatayam rajanyamutthaya kimcidvilaksah paridhaya vasasi gantukamo yavadaloka- yati tavat taya prathamotthitaya nijabhaginitanayam la lyamanamapasyat | tatastamabhya- dhatu - ' kasyayam darakah ?' iti | tatastaya khorayamanaya 'madiyo'yam ' ityabhya- dhayi | yadaiva madiyo'yamityetadvacastasya srutipathamagat tadaiva tam patayitva vyaghra iva lalate nasikayamurasi kapolayorvahvorjadhayoh prsthe karajairapatayat kesam va bahun luncaya gatavan | dasibhistam vrttantamakarnya pradhavita dhondha | tam catiprasiddharghavittikam rajaprasadavittikam ca tatha - [ F. 137. A] vidambitamalokyonmuktakesi kuttani putkartumarebhe | malayasundaryapi pravaranenatmanam pravrtya parihrtabalaka khaddayam nipatyavatasthe | kuttani " tu tadiyan luncitan kesanadaya rudati putkurvana castha- nagatasya rajno nivedayitumamyasit | tato'tikupitena rajna abhyadhayi - 'dhondhe ! tvam pratyabhijanasi ko'sau kvatya iti ?' tato dhondhaya'bhyadhayi - ' deva ratravagacchanto gacchantasca kiyantah pratyabhijnayanta ' iti | ityabhihite'bhyadhayi ra " jna- 'ucyatam dandapasikah, kastatra rajanyamusita ?' iti | tata asthanagatena pratapasimhenotthaya - vijnaptam- 'deva ! aham tatra suptah param malayasundaryaivatrahryatam, tatsaksama bhidhiyamanam yato nasatyatamavagahate | ' tato dvitrirahuta malayasundari pravaranavrtasarira lanja- - vanatamukhi tamastha "nabhumimajagama | agatayam ca tasyam pratapasimhenabhyadhayi- 'yadaivahametadiye [ grhe ? ] gatastadaiva prathamadarsananantarameva sa kacidavayoscaksuh [ F. 137. B ] pritirutpanna ya vaktumapi na sakyate | premno hi ". tatha ca pratha (1) www wwww wwwwww www " (2) (6) - paryate | 2) pi dattani | nakha- paramrsya vallabhaya karajairvipatitamangam kimiti ... ............ta ityahamanekaprakaramupalabdho'yukta me . dasanapadanyanyadattaniti sa ... yamapi na ganayanti | idrsi premno gati .. to'ham gantumicchami tavadenam darakam lalayantimapasyam | 1 vipadyamivayitumayata | 6 luncitam | 7 mayasit | � svadimanyeva vakyani paripathyante | ....... - tada madiyo- 0 2 layamana | 3 ityabhidhayi | 8 kriyatah | 9 'yata | 10 4 balapakha | 5 tadiyanu | 138 ankankitasya patrasya trutita
'yamityanayabhyadhayi nakha . sribhojadevaviracita 81 maya sodhum na " paritam | atipremavasadromanyapyanaya maya premavasatsarvametatkrtamidanim yadbudhyate taddevah karotu | ' .... rajna visistam pari - [ F. 138. A ] tosikamasya pradayi | sa tu nikhilasya .. matah katham " katham na vidambayanti || iti maharajavi [ rajaparamesvara sribhoja devaviracitayam srngaramanjarikathayam malayasundari ( ? ) katha ] nika ekadasi samapta |