Essay name: Bhakti-rasayana by Madhusudana Sarasvati
Author:
Lance Edward Nelson
Affiliation: McMaster University / Religious Studies
This is a study and English translation of the Bhakti-rasayana by Madhusudana Sarasvati (16th century)—one of the greatest and most vigorous exponents of Advaita after Shankara-Acharya who was also a great devotee of Krishna. The Bhaktirasayana attempts to merge non-dualist metaphysics with the ecstatic devotion of the Bhagavata Purana, by asserting that Bhakti is the highest goal of life and by arguinng that Bhakti embodies God within the devotee's mind.
Page 418 of: Bhakti-rasayana by Madhusudana Sarasvati
418 (of 553)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
NOTES: CHAPTER TWO 406 100,
mÄm ca yo' vyabhicÄreṇa bhaktiyogena sevate / sa
guṇÄn samatÄ«yaitan brahmabuyaya kalpate.
101bhaktyÄ mÄm abhijÄnÄti yÄvÄn yaÅ›cÄsmi tattvataá¸� /
tato mÄm tattvato jñatva viÅ›ate tadanantaram.
102 parameÅ›vare bhaktin bhajanan parÄm uttamÄm
jñÄnalaká¹£aṇÄm (SGB 18.54; Pan, p. 741); jñanalaká¹£anayÄ
bhaktya (SGB 18.55; Pan, p. 741).
103 vivekajñÄnÄtmakena bhaktiyogena, SGB 14.26; Pan,
pp. 605-606.
104 sÄstrÄcÄryopadesena jnÄnotpattiparipÄkahetum
sahakÄrÄ«kÄraṇam buddhiviÅ›uddyady amanitvadi capeká¹£ya
janitasya ká¹£etrajħaparamÄtmaikatvajñanasya kartradi-
karakabhedabuddhinibandhanasarvakarmasamnyasasahitasya
svÄtmÄnubhavaniÅ›cayarupeṇa yad avasthÄnam sÄ para jñÄṇa-
niá¹£á¹hety ucyate / seyam jħananiá¹£á¹hartadibhaktitrayÄpeká¹£ayÄ
para caturthi bhaktir ity ukta taya paraya bhaktya
bhagavantam tattvato 'bhijÄnÄti / yadanantaram
evesvaraká¹£etrajñabhedabuddhir aÅ›eá¹£ato nirvartÄte ato
jñÄnaniá¹£á¹hÄlaká¹£aṇayÄ bhaktyÄ mÄm abhijÄnÄtÄ«ti vacanam na
virudhyate, SGB 18.55; Pan, pp. 742-743.
TE
105 This identification of devotion and the
�
11 Advaitin's discipline of knowledge is found also at
VivekacÅ«á¸Ämaṇi 32-33a. There we are at first surprised to
read: Among all causes of liberation, bhakti is the best.'
We soon learn, however, that "bhakti is an earnest seeking
to know one's own real nature
the reality of one's own
Self" (moká¹£akÄraṇasÄmagryÄm bhaktir eva garfyası / svasva-
rÅ«pÄnusandhÄnam bhaktir ity abhidhiyate // svÄtma-
tattvänusandhanam bhaktir ity apare jagu�). See Swami
Madhavananda, trans., Vivekacudamani of SrÄ« SamkarÄcÄrya
(Calcutta: Advaita Ashrama, 1978), p. II.
106mÄm ekam Å›araṇam vraja.
107mÄm ekam sarvÄtmÄnam samam sarvabhÅ«tastham
Iśvaram acyutam garbhajanmajaramaraṇavivarjitam aham evety
evam ekam Å›araṇam vraja na matto 'nyad astity avadhÄrayety
artha�, SGB 18.66; Pan, p. 753.
108" The Blessed Lord NÄrÄyaṇa, having divided the
enlightened SÄmkhyas from the unenlightened men of action,
makes them take two paths" (bhagavÄn nÄrÄyaṇaá¸� sÄmkhyÄn
viduso 'viduá¹£aÅ› ca karminah pravibhajya dve nisthe
grahayati, SGB 2.21; Pan, p. 73.
109 karmaniá¹£á¹hÄyÄ jñÄnaniá¹£á¹hÄ prÄptihetutvena
puruá¹£Ärthahetutvam na svÄtantryeṇa, jñÄnaniá¹£á¹hÄ tu
