Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 7 (1883)
179 (of 365)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
159
तत्र प्रत्यूहव्यूहतिमिरतरणिभूता� विशिष्टदेवता� भगवती� भारती� भावयन्ना� चतुर्मुखेत�
चतुर्मुखमुखमेवाम्भोजवन� तस्य हंसवधूर्हसरमणो � इत्याद� �
[tatra pratyūhavyūhatimirataraṇibhūtā� viśiṣṭadevatā� bhagavatī� bhāratī� bhāvayannāha caturmukheti
caturmukhamukhamevāmbhojavana� tasya haṃsavadhūrhasaramaṇo | ityādi |
] End.
कृतमभिसरणं यस्य तादृशः सन� रमते कीर्त्तिच्� लभते �
[kṛtamabhisaraṇa� yasya tādṛśa� san ramate kīrtticca labhate |
] Colophon. इत� श्रीनरसिंहरिविरचित� दष्टार्थमक्तावली समाप्त� �
विषय� � दण्डिकृत काव्यादर्शी भिधानालङ्कारग्रन्यस्� व्याख्यानम� �
[iti śrīnarasiṃhariviracitā daṣṭārthamaktāvalī samāptā |
viṣaya� | daṇḍikṛta kāvyādarśī bhidhānālaṅkāragranyasya vyākhyānam |
] No. 2395. प्रभावतीपरिणयम� � [prabhāvatīpariṇayam | ] Substance, palm-leaf, 15 × 2 inches.
Folia, 78. Lines, 5 on a page. Extent 1,647 Ślokas. Character, Maithli.
Date, ? Place of deposit, Dhamdaha-grám, Zillá Púrṇiyá, Bhaiyálála Jhá.
Appearance, decayed. Prose and verse. Generally correct.
Prabhávatí-pariṇaya. The marriage of Prabhávatí, a drama in
7 acts. By Harihara.
Beginning. देव्या मानापनेादप्रणत शिवशिर� शौतधाम्न� नखेन्द�
सम्पूर्ण सैंहिकेयाकृतिकुटिल जटामण्डलाई वरुड� |
गौर्व्वीणाश्चन्द्रपर्व्वभ्रम� कितहृदान्यच्� देतत्क� रौटोत्-
सङ्गादुगङ्गाप्रवाह� प्रवहत� विहितखानपुण्या� पुनन्त� �
ध्यानावधानपरिलȨघनजागरूक-
रोषानलान्मथितमन्मथविग्रहस्� |
सद्य� प्रबुद्धकरुणापरिणाहद�-
देवस्य पातु परिदेवितमिन्दुमाले� �
शेषभुवनवनितावि
नान्द्यन्त� स्वत्रधारः � चलमतिविस्तरे� � पुरोऽवलेाक्य � कथमथमशेषभुवन वनिताव�
घौयमानसायन्तनमङ्गलदौपिकासहखसमकास्तमे� पूर्व्वचलशिखरसौधपरिसरे �
यः कि� श्रीवासुदेवात्मजन्मन� कुमारः प्रद्युम्नस्� �
सच्चरितसन्दर्भ गर्भित� प्रभावतीपरिणयं ना� नाटक� �
-
परन्तु कुतस्त्यमेतदित� स्मारयितुमवशिष्यते � त्रः � मारि� मैथि� एवाय� प्रबन्धः नट� �
सवितर्� � भा� ------------
प्रादुर्भू� परोगिरेरिव हृषीकेशाकतौराघवो-
-
यस्तौग्मद्युतिवद्दिवाकरमहावंशे दिदीपे द्विजः �
या लक्ष्मीरथ मैथिलादुदभवद्विद्यावदातात्मन-
स्ताभ्यामुद्भवमापतुः कुशलवप्रख्यातगोच� तौ �
[devyā mānāpaneाdapraṇata śivaśira� śautadhāmnā nakhendau
sampūrṇa saiṃhikeyākṛtikuṭila jaṭāmaṇḍalāī varuḍe |
gaurvvīṇāścandraparvvabhramaca kitahṛdānyacca detatki rauṭot-
saṅgādugaṅgāpravāhe pravahati vihitakhānapuṇyā� punantu ||
屹Բ貹ṅgԲ岵ū첹-
roṣānalānmathitamanmathavigrahasya |
sadya� prabuddhakaruṇāpariṇāhadau-
devasya pātu paridevitamindumāle� ||
śṣaܱԲԾ屹
nāndyante svatradhāra� | calamativistareṇa | puro'valeाkya | kathamathamaśeṣabhuvana vanitāvi
ghauyamānasāyantanamaṅgaladaupikāsahakhasamakāstameva pūrvvacalaśikharasaudhaparisare |
ya� kila śrīvāsudevātmajanmana� kumāra� pradyumnasya |
saccaritasandarbha garbhita� prabhāvatīpariṇaya� nāma nāṭaka� |
-
parantu kutastyametaditi smārayitumavaśiṣyate | tra� | māriṣa maithila evāya� prabandha� naṭa� |
savitarka | bhāva ------------
prādurbhūya parogireriva hṛṣīkeśākataurāghavo-
-
yastaugmadyutivaddivākaramahāvaṃśe didīpe dvija� |
yā lakṣmīratha maithilādudabhavadvidyāvadātātmana-
stābhyāmudbhavamāpatu� kuśalavaprakhyātagocau tau ||
]
