Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 13
Beginning. End. Colophon. (7) sriharih | kalike'nukula bhaya | canumanam nirupya nyayatadavayavani ka- panam pratijanite | mule naceti niruktamanumanam parartham vicaradasayam madhyasthasya vivadavisayasadhyaniscayarupaprayojana sadhanam nyayasadhyam nyaya prayojyamityarthah vadiprayuktanyayajanya sabdabodhena madhyasthasya lingaparamarsa- rupanumanajananaditi bhavah | jnayamanalingasyanumanatve visesanasya paramarsasya nyayadhinatvena tadvisistasya tathatvamityavadheyam | athava anu- manamanumitih parartham madhyasthasya sadhyasamsayanivrttirupaprayojana sadhanam parah prativadi parthe nistattiryasmat tadrsamiti va | etena nirupanaprayojana- mupadarsitam | ityadi || etanmatam dusayati vausayapiti | ayambhavah mahana satvadinopasthitesvadhikara- yesu sadhyavattvapratautavapi dhumavattvavacchedena vahimattvagrahat tattadrupasamana- dhikaranyattesvevadhikaranesu sadhyabhavavagaditvat vyabhicarabuddhau badhaka- bhavastasmacchabdato vyaptipratyayarthameva vyaptim praticcharupa vausva | dvirukta- yatpadasamabhivyaharasthale tatpadarthamse viseyabodhakapadasya yatpadartha vidheyavyapa- katavisistasvartham laksanaya nirudhatvat vyaptibodhanupagame dhumava vyadhikarananameva yatra buddhisthata tatra tatra yo yo dhumavan sa vahnimaniti prayogasyapi pramanyapatteh tadrsayattatpadarthesu sarvvesu vahnimatsu dhumavattva- bodhat vahnidhumasunyadhikaranasyabuddhisyatvena tadarthavirahaditi || � || srikali jayatitaram | samaptascayam granthah || visayah | tattvacintamaniyanumanakhandantargatasya avayavagranyasya siromanikrtadidhityakhya taukayah vyakhyanam | No. 9. astottarasahakhamahavakyaratnavali . By ramacandrendrah . Substance, country-made paper, 12 x 5 inches. Folia, 42. Extent, 600 shlokas. Character, Nagara. Date, Hatuya Maharaja's Library. Appearance, fresh. rect. Beginning. Lines, 8 on & page. P Place of deposit, Prose and verse. Cor- sriganesaya namah | srimadudvisvadhisthana paramahamsasadguru ramacandraya namah | isadyupanisat prodyanmahavakyakalevaram | vikalevara kaivalyam ramacandrapadam bhaje || visvadhisthanasanmatra vasudevendramurttaye |