Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 479
( 423 ) yorekasesah | svakosthat tatiyaya pamktya trtiyena ca kothena saha ratham vyankayantrakhyam upasanayantram pravarttayantityarthah | manisa manisaya | soड़sa- kosthayantre yadyekastankau prathamadvitiyakosthayoste bhavatastarhi trtiyapamktestrtiya- caturthakosthayorvancharddhapuranavangau lekhyau | vancha tadarje sphutayati 800 600 000 000 ... ( pacacayanantaram ) ... ... tadevam varnapadadaunamivankanamabhidhayakatvat ommityetadacara- midam sarvvamiti darsanena vacyavacakasabdabhedabhidhanat | uktaritya pratyaksam srutimulakanyankayantranyapi svabhiseya-devatasannidhayakatvat nanyapi vyakhyeyani | sadhakaih sarvvam siddharthamadaraniyani ceti siddhamato yuktaiveyam pratijna yantravalimankamayom vyakuha iti || ityadi |