Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 431
Colophon. ( 375) pitrvamsya matrvamsyah pativamsyastrayah ... I pativrataya dharmena svargasaukhyadibhaginah || evam bharatadavapi vahutaram patitratamahatmamtra uhaniyam | neha vistarabhiya tat pradarsitamasmabhiriti || iti gaudaाÀ²¹³ó²¹³Ü³¾²¹³ó±ð³¾²Ô»å°ù²¹ -sri raghudevabhupatisamadista - sriyadavendra sarmmaviracitah sudrahikacarasarah sampurnah || visayah | sudranam nityanaimittikadyanusthananirupanam | tatra dhapadarthanirnayah | dharmma- sastranirnayah | castadasapurananirnayah | dharmmasastraprasamsa | saucapadarthanirnayah | dasavidhadha- pramanam | sudranam pratah krtyadinirnayah | jalasauca nirnayah | mutrotsarganirnayah | dvadasadha malasuddinirnayah | mtattikayam dustadustatvanirupanam | bacamananirupanam | sracamanapatra- nisedhah | yasane visesanirupanam | suskava vadivisesanirupanam | dviracamananirnayah | dantadhavananirnayah | tasya vihitanisiddhakasthakathanam | pratarmadhyanhasrananirnayah | vastranispida़na- padapraksalana-gtahapravesadinirnayah | sankha jalasya gangajalatulyatvakathanam | sudrasya mantrapatha- nadhikaritvakathanam | varanyadau snanavidhih | tarpanavidhih | bhaumaditarsanavidhih | tithi- visese dravyavisesena tarpanavidhih | romajavastradiparidhanavidhih | devapujayamadyantanirupanam | bhaksyabhaksyavivecanam | stutinamaskara pradaksinadeh phalavisesakathanam | nirmalyadharanasthapana- vidhih| soda़sopacarapujaya upacaradravyavisesavidhih | pancamayamarddhakrtya-vaisvadevavalika- homadravyadinirnayah | validanaprakaranirnayah | atithipuja - nityasradanirnayah | atithivaimukhye dosakathanam | bhicadanaphalam | gtahasthaprasamsa | gograsadanaphalam | dantaraktapate karma- visesanisedhah | bhojanasya laksanaparisamkhyadinirnayah | svanivedyavastu bhojananisedhah | devata- muddisya nivedane phalanirnayah | bhojane diniyamah | vamaparsve jaladharane dosakathanam | svasrannabhojane dosakathanam | mamsabhaksane vidhinisedhau | mamsaparityage phalakathanam | nisiddha- dugdhanirnayah | bhojanapatra nirnayah | bhojanaprakaranirnayah | bhojane paurvaparyyaniyamah | bhoja- nanantarakarmmanirupanam | tithivaravisese nisiddhadravyanirupanam | rarivare nisiddhakarma- nirupanam | amavasyayam nisiddhakarmanirupanam | parvvani nisiddhakarmanirupanam | samkranti- snananirnayah | grahanasane dravyanirnayah | ratrikrtyanirnayah | sayanavidhih | daropagamana- vidhih | rtvanabhigamane dosakathanam | vanekasam strinamtatavupasthite vyavasthanirnayah | abhi- gamananantaram saucakathanam | maithunadau mutroccarane suddhikathanam | strinam dharmanirnayah || vyatha sudrahikacarakathanamukhena sarvvavarnanamevahikacaranirupananceti ||