Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 180
End. Colophon. ( 170 ) sadvrtta-svaccha vanmaddevapurusagunacchinnasantanadhara- vasairmuktamarasrinivasa madamalabhusanam senavamsah || (?) tatralankrta-sapethah (?) sthiraghanakayabhiramah satam svacchandapranayopabhogasulabhah kalpadrumo jangamah | hemantah paripanthipankajasarah sargasya naisargikai rudgitah svaganairudattamahima hemantaseno'jani || tadanujavijayasenah pradurasidvarendro disi vidisi bhajante yasya viradhvajatvam | sikharavinihitajna vaijayantim vahantah pranatiparigtahitah pramsavo rajavamsah || sarvvasah paripurayannupacitasrirdanavaram ghanai . rasarairabhisiktanirmulayasah saleya bhumandalah | dainyottapabhtatamakalajaladah sarvvettarah ksmabhtatam srivallalantapastato'jani gunavirbhavagauda़ेsvarah || vedarthasmrtisamgrahadipurusah slaghyo varendrautale nistantrojjvalavicinasanayanah saraputam brahmani | (?) satkarmma bhavadaryyasaulanilayah prakhyata satyavrato vrtrareriva gauspatirnarapaterasyaniruddho guruh || yadhyatasakalapuranasmrtisarah sraddhaya gurorasmat | kalikalmaso vadanam (?) dananibandha vidhakamo'pi || duradhigamadhartmanirnayavisayadhyavasayasamsayastimitah | narapatirayamarebhe brahmanacaranaravinda paricaryyam || ityadi | yatra dhanyadyapeksitam dravyam visnave deyam | tathaca visnave danannivrttau visnudharmmottaram | yatkincideva devaya dadyadbhaktisamanvitah | tadevacayamapnoti svargalokanca gacchati || iti maharajadhiraja nihsankasankara srimadvalvalasena devaviracite sridana- sagare vasudevasampradanakadanavarttah || dharmmasyabhyudayaya nastikapadocchedaya jatah kalau srikanto'pi sarakhatau parivrtah pratyaksanarayanah |