Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 79
End. ( 73 ) ajnanatimiradhvamsau paramarthaprakasakah | krsnabhaktiprakaso'stu pramodaya satam sada || atham praristhitaghranyaparisamaptikaranam srikrsnanamaskaram mangalamacarati sribhagavatapadyena | naumiyate'va vapuse tadidam varaya gunjavatamsaparipicchallasanmukhaya 1 vanyakhaje kavalavecavisalavenu- laksmasriye mrdupade pasupangajaya || tathaiva granthapratipadyam srikrsnabhajanarupam mangalamacarati | srivisnuyamala- samhitavacanena dvabhyam | iha khalu samkalapurusarthamarthayamananantadupathamanusaratam sribhagavadbhaktimeva paramopayatvena khatah purusarthatvena sribhagavate paramarahasyam srivedavyasa upa- nivabandha | sdhanyanirupanantu bhaktinirupanopakaranamevetyasayena tatparaslokanam tadarthapratipadakanacca nanapuranoktaslokanam samprarenasmin srikrsnabhakti- prakasa ke granthe prathamamuddesakramah | tatra prathamakande srikrsnabhaktiprasamsa | nadabhaktaninda | srikrsnabhajanam | sarvvakalikanaiyatyam | adhikariniyama- bhavah | bhaktikaranam | etani prakaranani | dvinauyakande niskama- bhaktergariyastvam | bhakterlaksanam phalanca | gurupadasrayadyanganirupanam | kamrmmadyanganirupanam | sadhanabhaktinirupanam tatradhikarinirupananca | nana- visabhaktyadisu pradhanyakathanam | sravananirupanam | kirttananiru- panam | namaparadhah | tadante tadante tatksamapanam | smarananirupanam | padasevanirupanam | tatraivarccananirupanam | tatraiva sevaparadhah| tadante tatksamapanam | vandananirupanam | dasyanirupanam | tatraiva dasabhedah | sakhyanirupanam | tatraiva sakhibhedah | atmanivedana nirupanamityadi | yatho- ddesakrame ekaikasah prakaranamarabhamano bhaktipravrdyartham sribhagavadbhakta prasamsamaha | sribhagavate bhagavaddasa eva sarvvatah krtartha ityaha | mannamasrutimatrena puman bhavati nilah | tasya tirthapadah kimba dasanamavasisyate || pumaniti samanyapadena sarvvopakaranam || ityadi | artho hi dvidha sabdasya panditairupapadyate | dehyadam tatpadam kaisvidehah kasvinmamatvabhak || 10 A. 8. B.