365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 180

Warning! Page nr. 180 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

160 esa tayoh prathamajena nijanajata- sraunaulakanthakavikanthavibhusanaya | govindasvanu gunagumphanisaktasukti- muktavalau hariharena cirena caurna || abhinayaya casmasu samarpita | ityadi | End. tathapaudamastu | prak prapnotu ciragirasahacari mudram samudratmaja nacenmuncatu vairamityapi nacenmudhesu ma majjatu | yesam durhrdamohadurdinadrsam dosasprsamagratah kamagrasta ivavasaudati satamantarnigudhogunah || api ca | purastat paisunyam pariharatu gosthim gunajusa- mathaisamaunatyairmuditamidamastat jagadapi | kaveretat kalpavadhi madhura gambhiragurubhi- gaiिram gumphaih syutam sukrtamanugtahantu suhrdah || natapropamaharinama saptamo'nkah | iti niskrantah sarvvam | visayah | vajralabhasutaya prabhavatya saha pradyumnasya parinayavrttantamavalamba viracitamidam natakam | tatra prathamanka - saranabhadrayeाrabhinayena sukumare kaisore vayasi varttamana prabhavati saha sahacaraubhih bhavanadirghikayam vilasasukhamanubhavantau kathaprasangena pradyumnasya rupagunadikam srutva tasmin nitaram prautimuvaceti sucanam | atha pradyumno'pi citraphalake prabhavati prativimba- darsanena samudbhinnanuragakusumah saha vayasyena pramadavanam pravisya rahasi tamanudhyayannatmabhusarenaiva niratisayam tapamapa | dvitiyate, - visesena prabhavatyah purvvaragavarnanam | tatra madhavauma- ndapamasdanayamanayastasyascittavinodanaya taralikapramukhaih sakhiganairalekhya samarpita sankalpa - janmanam pradarsya sa kathancit samasvasiteti varnanam | tatauyanke - sambadibhih saha natavesena pradyumnasya vajranabhapuraprayanavarnanam | caturthi - tatra tayoranyonyadarsanam madanalekha prasthapananca | athaikada samujjrmbhite kusumasamaye kusumavatikam saha sakhausamuhena sanathayantyah prabhavatya bhramarabadhanam vacayantyah puratah bhramararupam vihaya svarupena prakasamanasya manasabhavasya taya kharddhamanguliyakavinimayadivarnanam | pancamanke, -taralikaya saha sambagadayorantahpurodyanam pravistayodyana saundaryyavarnanam | sandhyavarnanam | candravatigunavatibhyam saha sambagadayoh parinaya- - -

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: