365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 164

Warning! Page nr. 164 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CULTURE GOVERNMENT O bharata sara OF INDIA 162 SL visayah | srimannandanandana evam suddhasatvamayanijanamarupali larjanadisariratatha khapraka- sataya ca paramavasabdavacyah | tacaiva bhagavadbhaktarapi tadrupataya bhagavata duva svaprakasata, nirapeksa- svacce tinirupanam | macadapi bhaktah paramotkarsa pratipadanamukhena tasya jnanekama dhanayavada niraka- ranam | sadevam bhagavata duva tatkharupabhutaya bhakteh sarvvavyapakatvam sarvvavasikaritvam sabrvvasanjivakatvam saba para mavatantraprasceti vyavasthapanam | bhakti rupa vivecanam | tadadhikarinah| tadangani | | catha bhaktiprabhavenanarthanistattikathanamukhena duskrtotthah sukrtottha aparadhe tya bhaktyutthayeti vana- thanam caturvvidhatvakathanapurvakam tesam svarupakathanam | catha caitanyam dvividham khatantramasvatantranca | tatra prathamam sarvavyapakamisvarasyam, dvitiyam dehamacavyapi jivakhyanam tatha isvaracaitanyam dvividham gunasparmarahitam lilaya khikrtatatsparsaca prakarenanena bahuvidhalaprapancanam | atha vanistha- tanatamedena bhajanakriya dvividha | taca prathama sadvidha | dvitiya tu sacangavini tadanukulavastuvarttiniti dvividha | atrapi prathama kayiki vaciki manasi ceti viprakara | catha avidyadidusitasya jivantahkaranasya sravanakirttanadinanyato vailaksanyena tadosaprasame bhakto rucidbhavatiti sa ca dvividha vasavesiyapecini tadanapeksini ca | vatha seva bhajanavisaya rucih paramaprodha़tama sati yada bhajaniyam bhagavantam visayikaroti tadeyamasaktirityakhyayate | cataeva bhaktikalpavacyah svavako bhavamasadayanti bhavapremi puspaphale ciradeva bhavini dyotayati vyatha savasaktirevantahkaranamakuram tatha marsneyati yatha tatra sahasa prativimbito bhagavan va- sakyamana duva pratibhati | atha sevasaktih paramaparinamam prabhavati ratyaparapayyayo bhava ityasyam labhate | ya eva bhavah saccidananda iti saktitrayasya kandasibhavam bhajate | mo'yam mayo ragabhaya - tyo vaidhabhaktyutthakheti dvividhatvamadhigacchanneva vividhanam bhaktanam vividhacidvasanasanayesu hrdayesu sphurana ghanarasa iva rasayanesu vividhakhadalam bhajate | te sa bhaktah santadasasakhipipreyasibhava- bantah pancavidhah | tatra santesu santiriti dasesu pritiriti sakhisu satyamiti pistabhavavatsu vatsalyamiti preyasibhavavatsu triyateti namabhedanapi prapyatmaetatye va vibhisita vibhavadibhivadbhute- vayyaih sthayiti namna vaisistam gacchan santadasyadipadavyapadesyo raso bhavatiti nirupanam | yatha bhavavisesena anubhavavisesaprakatana prakatanaseti | No. 2102. danacandrika | Substance, country-made paper, 14 x 4 inches. Folia, 66. Lines, 8 on a page. Extent, 1,982 slokas. Character, Bengali. Date, ? Place of deposit, Ula, Post Ranaghat, Zila Nadiya, Papdit Dinanatha Bhattacharya. Appearance, fresh. Prose and verse. Incorrect. Dana-chandrika. A treatise on religious gifts, the merits of giving away particular articles, persons fit to grant and to receive gifts,

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: