Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 108
MINISTRY OF CUL GOVERNMENT OF 1 107 SL saksepapradarsanadipurvaka bhavanaiva vakyartham iti niskarsakathanam | tathahi na parodividhi- kyarthah siddhati, niyogasyaiva vakyarthatvopapateh | catha niyoga eva vakyarthe'svityapi na yanta dhanyarthavaniyogasya vakyarthataya pratityabhavat niyogavisvadisvarupa pratipadake sarvvava vakye bhavanaya eva vakyarthatvapratiteh saiva vakyarthah | sa ca dvividha sabdabhavana varthabhavana ca | etat kharupadivivecanam | pravartakajnanavivecanam | taca dravyavadi samkhyo bhedam samkalpitam manyate, tatha payayavadi bauddhah abhedam samkalpitalena manute | evamubhayostathale vastunah sarvvathapi dhartha- kriyakaritvam na ghatate iti vivecanam | taca ca purusadvaitavat samvedanadvaitasya ca nirakaranam | tatha samanyavisesayoh vastusvarupayoh sarvvatha aikyamiti bauddhamata nirakaranam | atha drsyanupala- thiramanam sadhayati | canupalabdhiya samsayam sadhayatitimatanirakaranam | vijnanavadakhandanam | ityantena prakarena bauddha-matta-prabhakara samkhya-vaidantikamayanirakaranapurvyakam suganadayah paraspara- viruddhacanika nityane kamasamathabhidhaninah sabai na sarvvadarsina iti tatha srutayo'pi paraspara- viruddhakaryyasvarupadyathi bhisayinyah sabba na pramanabhuta iti nirupanam | kinca, kasya api sruteh pramanyam nastitinirnayah | pramanyavadah taca cabikamatakhandanapurahsaram dhanumanadiprama yasamstha panam | tavopalavavadinatanirasanam | satacopalavavadinibhamsakavisesamatanirasanam | pracinane . yamikamata dusanam | pramanam khatopracyamitisata khandanam | bauddhamatakhandanam | samkhyamatacepakirttanam | vaidanika matadusanam | abhyasadabhasam svatahpramadyamanabhyasadabhayantu parata evam gtatah ityanekesam matakathanam | anekantavadakathanam | catha suniscitasambhavadvayaka pramanatvamiti syaddadinah svama- taniskarsa kirttanaca | tatha anekapramanavadinamapi kapilakanabhacacapadapata jhulavedantika- naiyayika saugatadinamanicchatamapi pramanantaretaya matacepapurahsaramuhasya pramanantaratva- samsthapanam | atha yadasat tatra sunisitasambhavadvadhakapramanam | yatha maricikayam salilam sambhava- dvadhakapramanam | yatha ca merumurddhani modakam sandigdhasambhavadvasakam| suniscitasambhavadvadhaka prama- naca sarvvajna ityanena prakarena prakrte sarvvaje siddhasadhanatanirupanam| cetanasya catmano'jnanavarana- dika evam madiradivat mohodayakaranamitinirupanam | thatha dosi hi tavadajnanam jnanavara- syodaye jivasya syaditinirupanam | vijnanavadakhandanam | prthivyadi cetanadigunasya sabhavo . 'nupalambhanyathanupapatteriti prthvapradimaya sariradatmanah prthakvadinirupanam | yamanah salaka- deh yadrttih cayah bhrto'tyantavinasanupapatteh | tagatmano'pi karmanam nivrttau parisuddhih| pradhvam- vabhavo hi cayo hanirihabhipreta sa ca vyabhireva maneriti malapanayane'pi natmano danire- deti nirupanam | abhavakhandanam | satmani ajnanarupamalasya vagantakatvanirupanam | yatra bodadi- matanirasanam | tatha samsarakaranam mithyadarsanadikam, tannivarttakanca samyagdarsanadikamiti nirnayah | satmanah jnanadigunakhabhavatvakathanena dosakhabhavatvavidah dosasya kadacitkatvadikathanam | caritatvavada nirakaranam | atha bhagavan nirdosi puttisastravirodhivacanalat, tatha