365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 302

Warning! Page nr. 302 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

282 visayah | 13se, - samanyatah dvadasinirupanam | nrsimhadvadasivratanirupanam | yamaikivrata- vidhanam | sravanadvadasivratavidhih | caicadvadasikrtyanirupanam | yogavisesanirupana I I dikam | bharasuddhadvadasivratavidhanam | casvinakrsnaikadasyam sanyasinam sraddhavi- dhanam | vatsadvadasivrata vidhih | dvadasadityavratavidhih | kharupadvadasivratavidhih | janmadvadasivratavidhanam | tiladvadasivrata vidhanam | bhimadvadasividhih | 14se, -samanyatah trayodasinirupanam | caitra krsnatrayodasyam mahavaruniyogadi- vidhikirttanam | taca saktayam madanapujavidhikathanam | anangatrayodasividhih | vaisakhe kamadevavratavidhanam | jyesthe saubhagyanyanavratavidhanam | daubhagyanasanavratavi- ghanam | casvinakrsnatrayodasyam sraddhavidhikathanam | maghatrayodasividhanam | yugadya- vratavidhih | karttike yamadipadanavidhih | tatra gotriratravratavidhih | margasirse syanangatrayodasivratavidhanam | yamadarsanavratavidhanam | pause trayodasikrtyanirupanam | phalgune dhanadadvratavidhanam | pradosavratavidhanam | tatra pradosakharupadinirupananca | sanipradosavratavidhanam | sampurna trayodasivrata vidhanam | kamatrayodasivratavidhanam | 15bhe, - samanyata caturdasinirupanam | caturdasisu viresvarapujavidhanam | caitra- krsnacaturddasyam kedarodakapanavidhih | bhojanacaturddasividhih | damanakaropana- vidhih | patipajavidhanam | vaisakhe ntasimha jayantivratavidhanam | tatra sronkare . svarayatravidhanam | hemadhenudanavidhih | sravane pavitraropanavidhih | bhadre ananna- vratavidhanakathanam | vratodyapana vidhikathanam | tatra palivratavidhih | kadalivrata- vidhih | asvinakrsnapakse durbharanamrtanam sraddhadividhih | karttike tarpanavidhih | dipadanavidhih | pretacaturdasividhih | suktayam brakusthavratavidhanam | pasana- caturdasivrata vidhanam | vaikuntha caturdasividhih | karttikavratavidhih | margasirsasukla- caturdasimarabhya sivapujavidhikathanam | pause virupaksatratavidhanam | maghe sivacatu- isivratavidhikirttanam | tatra paranadivyavasthanirupananca | sivaya danayogyakutuma- dinirvvicanam | sivaratrikrtyanirupanam | phalgunasuklacaturdasyam mahesvaravratavidhanam | tatra vrsadanadividhikathanam | - 16se, -samanyatah paurnamasinirupanam | caitre damanena sivapujavidhikathanam | tamtra indrapujavidhikathanam| vaisakhikrtya nirupanam | tatra tilakrsnajinadidanavidhih | somavratavidhanam | godanavidhanakirttanam | jyethe savitrivratavidhanakathanam | catra desabhede yacarabhedakathananca | putrakamatratavidhih | yasadhikryanirupanam | tatra kokilavratavidhanam | sankarakrtavyasapujavidhih | sravane raksabandhanavidhikirttanam | upakarmmakalanirupanam | bhadrapadyam savitrivratavidhanam | brahmasavitrivratavisih 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: