Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 364
visayah | 288 16 a0, -vidyutsuvidyutarbamdhartham devanam yajnakaranadyogah | gavam raksartham sara- maniyogah | gavamasurasannidhyagamanadikathanam | saramasasanam | devanam yaga- karanam | asuranam parajayakathanam | 17 ca0, -prajapaleाpakhyanam | srasramagatena tena sai mahatapaso muneh samva- dah | yadam pradhano'ham pradhana iti vivadamananam devanam vrttantakirttanam | visnoh pradhanyakathanadih | 18 cya0, -agnagradinamutpattikathanadih | agnergarhapatyadinamaniruktih | 19 a0, - brahmanah kopat pratipadi tithavagnerutpattikathanam | tatra devane sarvvesam devanam pritiriti kathanadih | 20 a0, -asvinikumarayorjanmavivaranam | tayoh pitamahastutih | 21 a0, -rudrotpattikathanam | rudranamanirvvacanam | brahmano rudraya gaurisampradanam | rudre jalapraviste gaurimantah sariragam krtva brahmanah punardacadisrstikaranakathanam | daksayanijanmavivaranam | daksayajnavarnanam | rudraparsadaih saha suranam yuddhakathanam | hariharayoryuddhavarnanam | sivabhagadanapurvakam devanam tatstutih | daksasya rudraya gaiाrisampradanam | 22 a0, -daksasya vairamanusmrtya gauryyi himalaye janmagrahanam | goryyastapascaranam | mahadevena saha tasya vivahavarnanam | trtiyayam tithau gauyryya janmakathanam | tat- tithimahatmakathanadih | 23 a0, -ganesotpattivivaranam | tasya gajavaktratvadikaranakathanam | vinayaka- namutpattikathanam | tesamadhipatye ganesasyabhiseka vivaranam | devaganakrtaganapati- stotram | 24 a0, - nagotpattivivaranam | brahmakartakam tesam nivasasthanadikathanam | - 25 a:, -karttikeyotpattivivaranakathanadih | devaganakrta mahesastutih | skanda- tpattih | etatphalasrutih | 26 a�, -svaryyotpattivivaranakathanadih | devavrndakrtasuryyastutih | 27 a0, -andhakaviprakrtanam devanam dainyavarnanam | girisam nihatya girijam harisyamiti andhakasya tamprati yuddhayatra | visnvadinamandhakena saimayodhanam | sulena viddhasyandhakasya bhumisprstasonitad bahunamandhakanamutpattih | madhagana- kartrkam tesam sonitapanam | kamadigunanamutpattikathanadih | 280, sindhudviparaja vivaranam | - tasya purvvajanmani vrtratvakathanam | tapasyatah sindhuddipasya vetravatinadya manusyarupayah panigrahanam | tasyam vrtrasurasya janma |