365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 352

Warning! Page nr. 352 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah || 276 vanam vastuta'bhedah | vaisnava-braca - saivasramakathanam | tripustradharanavasyakata | asramagrahanakramakathananca | 4, 5 a0, -adistastivivaranam | tatra caturvyuhakathanam | brahmakharupam | prakrti- ksobhena mahadadisrstih | brahmavisnusivanam rajahsattvadigunasrayatvena khastrtvadih | ajaprajapatimahadevaprabhtatinama niruktih | kalasankhya | yugasandhiparimanadih | bhagavatah kalatmakatvakathananca | 6, 7, 8 a0, -narayanakhyabrahmasvarupam | tatstutih | tamomoha-mahamohadi- pancavidhavidyakirttanam | mahad-bhutavaikarikaindriyaka- mukhya- tiryyaksrotahprabhrtinava- vidhasrstih | sanaka-sanatana-manandanadayah pancayoginah | mahadevotpattih | ja- gatsrstih | brahmano deharddhabhagabhyam stripurusotpattih | manvadinam santatih | daksakanyakah| pitarah | dharmadinam yasah kirttiprabhrtiputrakathananca | l a0, -padmanabhanabhipadme hiranyagarbhasya janmavrttantah | | anyonyam samlapatoh kamalesakamalajayoh samipe mahadevasyavibhavah rupavarnananca | pritasya tasya brahma- haribhyam varadanam | brahmaputratvakathananca | 10 a0, - madhukaitabha nihatya pravesya ca khastaram nijasarire narayanakhyabrahmano- yaganidra | kopavistasya brahmanah asruvindubhyah pretatpattih | pranamayarudrotpattisca | rudranamaniruktih | astamurttayah | tatpatniputradikathanam | brahmakrtarudrastavanam | hara- syantarddhanam | maricyadinam srstih | 11, 12 a0, -tapasyato pitamahasya samipe arddhanarisvararupasya rudrasya pradurbhavah | ekadasa rudratpattih | daksayanya janmadih | sivasaktimahatma | saktisaktimato- rabhedah | menakagarbhe sivasakterjanma | caturmukhayabhujacandrarekhadilaksanam tam vilokya bhitasya himalayasya astottarasahasranamabhistatstutih | punarnilotpala- dalasyamam dvibhujam saumyarupanca tam nirupya girirajasya tanmahatmavarnanam | tasmai devya upadesadanam | tatra srutismrtiviruddhasastranam tamasatvam | kapalabhairava- yamaladinam mohanatvam | caturddasa vidyah | upasanaphalam | deyupasanavasyakatvam jnanamahatmamा| brahmakharupam | karmajnana- bhaktiyoganyatamena brahmasaranavasyakata | devimahatmaphalasrutih | I 13, 14, 15 a0, - bhrgu - marici vasisthadinam priyavratottanapadadinanca santa- tikirttanam | puranavaktuh srutasyotpattih | sikhanitanayasya kusalino mahadeva- cainavedadhyayanadistattantah | saptapracetasanamutpattih | daksoditam siva ninda- makarnya aparniya dehatyagah, himalayalaye janananca | daksaya sivasya sapadanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: