Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 16
End. 8 papracchu (te ) tathasinam naimisaranyavasinah || munaya ucuh | vasancatithayah prapta atitheyo'si suvrata | jnatastavopacarena pujayasman yathavidhi || divakaso hi jivanti pila candrakalamrtam | jnanamrtantu bahavo mune tvanmukhanihsrtam || yenedamakhilam jatam yadadharam yadatmakam | yasmin pratisthitam tata yasmin va layamesyati || kena visnuh prasannah syat sa katham pujyate naraih | katham varnasramacarasvatitheh pajanam katham || saphalam syad yatha karma moksopayah katham ntanam | bhaktya kim prapyate pumbhistatha bhaktisca kidrsi || vada sutamunisrestha sarvametadasesatah | kathato jayate tustih srotum tvadvadanamrtam || suta uvaca | stanudhvamrsayah sarve yadistam va dadamyaham | gautam sanatkumaraya naradena mahatmana || puranam naradiyakhyam vrhad vedarthasammitam | sarvapapaprasamanam dustagraha nivaranam || sangadva yadi va mohad ye stakhantidamuttamam | te sarve papanirmukta yasyanti paramam gatim || Colophon. iti sristahannaradiye purane'statrimso'dhyayah || 0 || samaptancaitaditi || 0 || visayah | iha astacimsadadhyayah santi | tatra - 1 me, puranasravanadavabhirocana | 2ye, etatpuranakathane pravrttihetuh sthana nirdesasca | iye, visnoh sarvamayatvakathanam | 4rthe, mrkanducaritavarnanam | 5me, bhagavadbhaktanam mahatmagravarnanam | 6sthe, ganga- dinam tulasyadinam varanasyadinam ca mahatmakathanam | 7me, 8me, hame, sa- garopakhyanam | 10me, balikartakendraparajayah, aditertapah, baliracitasena- dinam dahasca | 11se, vamanavataradikathanam | 12se, danapatra nirnayah | 13se, siva visnu | dinam pujanaprakaradih | 14se, yamabhagirathasamvade yathayatham narakadivarnanam | 15se, bhagirathakartrkaganganayanam | 16 �, 17se, vividhavratakarmanamupadesah | 18se, dhvaja vapi tada़ाgadanadinamupa- desah | 19se, purnimavratadeh prayogavidhanam | 20se, sayanaikadasyadinam prayogah phaladikathananca | 21 �, ekadasivrata sila- bhadrasilopakhyanam |