Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 204
End. 184 marottavamini devi sarvadurhannikrntani || nasya kule'tithibhaktah prasiddhanama babhuva harivacalah | yasya danasya tulayam laghutam bhajatiha karnadanamapi || tasyatmajo'bhudabhiramakantih prayagadaso gunavan vadanyah || virudavali yasya babhuva mayam maryadamerurmahimasamudrah | tadangaja momahanah prasiddho gurudvijanma tithidevabhaktah || babhuva yasyarthijanah prasamsam kurvanti sarvatra bahupradasya | mamahanah kutukadiha momahanavilasanamanam | sakalajanahrdayadrapitam (?) cakara sadyogasangraham ramyam || abde nagarasasrutonduracite 1468 pace'site caitrake herambasya tithau vikarttanasutasyahi nyaloka (?) vai prajanam pateh | tryakse mamahano vyadhadbhujajanuh sadyogacuda़ाmanim granyam sadbhisajam matani ca bahvanyalokya vaidyagaman || kalindya rucire sudaksinatate sadralavidyudyuta namnabhut kila kalapitinagari khyata dharamandale | tasyam kalapidaivatam nivasati prayah khayam sarvada lokanamabhilasadam surajanaih samsevitam satprabham || bhupalo mahamuda sahirabhavatporojasanatmajah sarddham yodumalam na hindukajanastenabhavan sangare | tasyorjatkaristandahamhitamihasvananca dvesaravam srutva yantyarayo dhruvam jalanidheh parasya tire dhruvam || Colophon. iti kalapigramavastavya ksatriyaprayagadasatmajamomahanaviracite mahamudasahi- rajye momahanavilasanamagranthah samaptah | visayah | 1 prathame adhikara, sukradrddhikarausadhadikathanam | 2 . sukrastambhakosasakathanam | 3, lingavrddhidadhaprakathanam, strikucanitambadrddhikathananca | 4, lingastabdhakaraka - sadhakathanam | 5, sastatvanasakausadhakathanam | 6 . bandhyatvanasakosadhakathanam, garbha- raksartham mantrasaghaprayogah, bhagasankocavidhih, strirogacikitsadi ca | 9, bala- rogacikitsopayogyausadhamantrakikathanam | 8, balagrahacikitsaprakarah | 9,, 20, dakinicikitsa diprakarah | 11, balagrahadinivaranartham katipaya- mantroktih, mahesvaradisupanirmanavidhisca ||