Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 98
[ 84 ] samaptiva0 | evam samsarakupasya dharma esa udahrtah | visayah dharmatparataram nasti dharmah sukhakarah smrtah || iti itihasasamuccaye samsarakupavarnanam nama trayastrimsodhyayah | yatra syenajidakhyanam lubdhakagautamyakhyanam mudgalopakhyanam sivisyenasamvadah ganga- mahatma saktaprasthoyosakhyanam sudarsanakhyanam narakakhyanam durgatestaranam saptarsinam samvadah lobhyakhyanam jajalyakhyanam kundadharasyakhyanam mankanegitam bodhyanadasasamvadah indrakasyapasamvadah pituh putrasya samvadah sukasamvadah bhumidanamahatmyam godana- mahatmyam cannadanamahatmyam tiladanamahatmyam ntagakhyanam cyavanasamvadah manaso- torthayatra brahmahatyavidhih mamsabhaksana nisedhah nahusakhyanam bahulakhyanam sutrata- samvadah naradapundarikasamvadasca varttate / CLVII. Sukavi- hridayanandini. A commentary, by Sulhana, on the VrittaRatnakara, a treatise on versification. pranthakarah mulhanah | 157 | sukavihrdayanandini | vivaranam | pracinamaparisudvanca | pa0 54 | panka0 11-13 | slo0 1000 | a0 nagaram | cya0 desiyaka gajah | ka0 -1 | stha0 kalikatastha esiyatika sosaiti | pra0 vakyam | sasrikam prabhaya yutam ruciraya prodbhabhitam gangaya I nanavaktravirajitam sasikalakandocchrayalankatam | jayapetamupasthita khilagana vak pujitam sarvada chandahsastramivesvarasya jayati trailokyavandyam vapu 11 samaptiva0 ] vamse'bhutkasyapasya prakatagunaganah saiva sidvantavetta viprah pavyekanama vimalataramatirvedatattvavabodhi | kedarastasya runuh sivacarana yugaradhanaikagracitta- visayah | chanda stenabhiramam praviracitamidam vrttaratnakarakhyam || Rs iti sulhanalatayam sukavihrdayanandinonamadheyayam srivrttaratnakarakhyacchando- vyakhyayam satpratyayadhyayah sampurnah | yatiganamacachandahprastaradi vibheda laksya lacanadibodhakavrttaratnakara vyakhyanam |