Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 87
[ 73 ] CXXXV. Manduka-Siksha. Vedic phonetics, by Manduka. granthakarah mandukah | 135 | mandukasiksa | vivaranam | navinamaparisuddhanca | pa0 10 | pati0 9 | slo0 184 | a0 nagaram | ca desiyakagajah | ka samvata 1926 | stha � kalikatastha esiyatika sosaito | pra� vakyam | om tikho vrttiranukranta drutamadhyavilambitah | yathanupurvam prathama druta vrttih prasasyate || samaptiva0 | yo hi tattvena janati brahmalokam sa gacchati, visayah | brahmalokam sa gacchati || 16 || iti srimandukakrta siksa samapta | samavediyakharoccaranadinirupanam | CXXXVI. Naradiya-Siksha. Vedic phonetics, by Narada. For commentary vide No. 9. granthakarah naradah | 136 | naradiya siksa | vivaranam | navinamaparisadvanca | pa0 15 | pankti0 9 | slo0 250 | a0 nagaram | ca0 desiyakagajah | ka0 samvat 1926 | stha0 kalikatastha esiyatika sosa- iti | pra0 vakyam | athatah svarasastranam sarvesam veda niscayam | uccanicavisesaddhi kharanyatvam pravartate || samaptiva0| evam varnah prayoktavya navyakta na ca piditah | visayah | samyagavarnaprayogena brahmaloke mahiyate || 31 khandah | iti dvitiyaprapathakah samaptah | iti naradiyasiksa samapta | vaidikakharadinirupanam | etasya vivaranakhya tika 9 sankhyayam drastavya | L