Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 202
158 Beginning. sriganesaya namah | 1 1 vyathahikam likhyate | tatra madhavauye kurmmapurane | brahma muharte utthaya dharmamarthanca cintayet| kayaklesam tadudbhutam dhyayita paramesvaramiti | svaryyodayat pragarddhaprahare dvau muhattau | tatradyo brahmah | dvitauyo raudrah | taduktam visnupurane | ratreh pascimayamasya muhurtteी yastrtiyakah | sa brahma iti vijneyo vihitah sa prabodhana iti | End. tatra ca varsvanaca parasarah | vikrinan madyamamsani bhaksyasya ca bhaksanat | kurvannagamyagamanam sudrah patati tatksanat | iti sesamanyato bodhyam | iti sudradhih || Colophon. iti padavakyapramanajnasrilaksmidharasvarah svanuna bhattojidiksitena racita- yam sricaturvidhamatavyakhyayamacarakandam samaptam | samvat | 1867 | visayah | cahikakrtyanirupanam | tatra brahmaraudradimuhurttalaksanadikathanam | utthanavidhi- kathanam | tatra bhumiprarthanavidhikathanam | dhanakasthadyaharane kalabhedena niyamavisesakathanam | sauca- dividhivivecanam | padapraksalanadividhikathanam | yacamanavidhikathanadikam | gandusanirupanadikam | brahmataurthadinirupanam | yacamananimittakathanam | hastadvaye dantadhavane varjyatithikathanadikam | pavi- travidhikathanam| snanavidhikathanam | tadanukalpakathanam | darbhamocanadividhikathanam | paridheghavastradi- nirupanam | vardravastrottarane visesakathanam | anukalpakathanam | srasramabhedena snanabhedanirupanam | nityanaimittikasnanadividhikathanam | vastrantarite sparse visesakathanam | devalakadilaksanakathanam | svasvatyacchayasnanavidhih | samudrasnanavidhih | tilakavidhih | sandhyavidhikathanam | tatkaladesadi- nirupanam | sandhyaprayogakathananca | gayatrijapavidhikathanam | homavidhikathanam | pratarddhamakaladi- nirupanam | srautasmarttagnivyavasthakathanam | nityadanavidhikathanam | mangaladarsanavidhikathanam | evam dina- sya dvitauyatatauyabhagakrtyakathanam | sratithyavidhikathanam | arjjanopayakathanam | cyapadvrttikathanam | catu- rthabhagakrtyakathanam | pancayajnavidhikathanam | tadanusthanakramakathanam | visesena tarpanavidhikathanam | devata- cainavidhikathanam | tatra visnupujavidhikathanam | pujopakaranadinirupanam | pujetikarttavyatanirupanam | gurupujavidhikathanam | pancamabhagakrtyanirupanam | bhutayajna pittayajnadinirupanam | bhojanavidhikathanam | tadudicyanganirupanam | kalavisese bhojanakarttavyatadinirupanam | sasthabhagakrtyanirupanam | sayanavi- dhikathanam | udaksira cadisayanavidhih | atha vanaprasthasramakrtyanirupanam | sanyasasramakrtyaniru- panam | kutaucakabahudakahamsaparamahamsabhedat caturvidhasanyasinirupanam | atha catriyadharmakathanam | vaisyadharmakathanam | sudradharmakathananca | 1