Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 126
End. 116 govindah krpaya surasuraganairvandyasviram patu vah || candesadharesvaravisvarupa mitaksarakarahalayudhau ca | srikrsnavacaspatidharmmaratnakrtastatha srikarasulapani || govindalaksmaudharatattvakara sracaryyacuda़ाmaninathabhattah | vakyani caisam suvimtasya kumbha grantham vivadarnavasetubandham || ityadi | evam karyyani sarvvani sarvvan samyak mahipatih | desanalabdhan liptena labdhamsca paripalayet || iti vidvadviracite vivadarnavasetuke | tarango nidhidandadyairekavimso'ca kirttitah || vanesvara-krparama-ramagopala- krsnajivanakhyaih | bauresvara-krsnacandra-srigaurikantabhidhanaih || sadbhih kalisankara syamasundara - krsnakesava samjnaih | sautaramasamjnaisca krto granthah sphuratu sabhayam || ityanekavisayavasividvaddrndopavarnitah | vivadarnavasetvakhyo granthah sampurnatam gatah || Colophon. iti samaptih | ' visayah | vaktavyapratijna | varnadistastikathanam | esam vrttinirupanam | rajaprasamsa | rajaccha- calaksanam | rajamantrilaksanam | rajalekhakalaksanam | dutalaksanam | rajavasasthanalaksanam | rajadharma- nirupanam | rnadanavivadapadam | drddhih | akrtavrddhih | paramavrddhih | vrddhinisedhah | udgrahana- vidhanam | rnadanavidhih | dayabhagah | aputradhanadhikari | vanaprasthayatitrahmacarinam dhanadhi- karinah | stridhananirupanam | stridhanadhikarinah | vibhajyavibhajyata | pitrkrtavibhaganiru- sanam | bhrattavibhagadikathanam | samsrstadhanavibhagah | avibhaktadhanasya deyadeyatvavicarah | vibhagana- ntaragatasya vibhagah | ekamattakavibhinnapitakanam vibhagah | dattakaurasayorvibhagah | nihutadravya- vibhagah | muktinirupanam | vyavaharadarsanam | catatayibadhaprayascittavicarah | bhasapadah | uttara- padah | kriyapadah | likhitanirupanam | nirnayapadah | saksyavidhih | kriyabalabalanirupanam | niksepah | asvamivikrayah | sambhuyasamutyanam | dattapradanikam | dattanirupanam | sradattanirupanam | bhbhrtakavidhih | vetanasthanapakarmmakathanam | panyastrividhih | svamipalavivadah | vikriyasampradanam | krautvanusayah | saumavivadah | krstaklastanirupanam | sasyaraksa | vyadanyanirupanam | vakparusyam | dandaparusyam | steyanirupanam | prakasaprakasataskaradandakathanam | cauranvesanam | stenatidesah | caura bavadah | sahasanirupanam | ghatakanvesanam | strisamgrahanam | srabhigamadandakathanam | bandhakyadigamana-