Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 108
98 savyanam saranam bhavaughapatanalesardditanam bhuvi || - - - sisyastasya babhuva rajakasiroratnaprabhajalaka- 1 vyasajjacchuritasphurannakhamaniprodbhasipadadvayah | bhakhamiti vijitya nama jagtahe yastejasam sampada na + + bhavanirjayodyatamatirvidvajjanagresarah || - - - - - 1 tatpadarajo'vayavah svalpagamasemusaukabahujayah | tattvarthasastratikamimam vyadhat siddhasenaganih || astadasasahasrani de sate ca tatha pare | yasautiradhika dvabhyam takayah slokasangrahah || granthagram 18280 | samvat 1687 || visayah | jainatattvarthavatrasya vyakhyanam | No. 3351. tattvarthavrttih, va sarvvarthasiddhih | Substance, country-made paper, 5 x 13 inches. Folia, 120. Lines, 14 on a page. Extent, 4,183 slokas. Character, Nagara. Date, ? Place of deposit, Valuchara, Panchayata-pausala. Appearance, fresh. Prose. Incorrect. Sanskrit. Tattvartha-vritti ALIAS Sarvartha-siddhi. A commentary on the above described work. Beginning. moksamargasya netaram bhettaram karmmabhubhrtam | jnataram visvatattvanam vande tadgunalabdhaye || kascidbhavyah pratyasannanisthah prajnavan svahitamupalisuh vivikte paramaramye bhavyasattvavisramaspade kvacidasramapade muniparisanmadhye sannisam murttamiva moksamargam vagvisamgai vapusa nirupayantam yuktyama makusalam parahitapratipadanaikakaryya marganisevyam nirgranyacaryyavaryyamupasadya savinayam paristacchati sma | bhagavan kim nu khalu sratmane hitam syaditi | sa caha moksa iti | End. evam kaladivibhage'pi yathagamamalpabahutvam veditavyam || svargapavargasukhamapnumanobhira- jainendrasasanavaramtatasarabhuta | sarvvarthasiddhiriti sadbhirupattanama tattvarthastattiranisam manasa pradharyyi ||