Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 67
57 3 ye, gunaratne, - gunalaksanam | gunanam sabdarthagatatvakathanam | samksepa-udatta-prasada-ukti- samadhibhedena pancavidhasabdagunanirupanam | bhavikatva - susabdatva- paryya|yokti-sudharmitabhedenarthagunasya caturvvidhatvanirupanam | uktanameva gunanam visayavasthadibhedat adosatvarupavaisesikaguna- nirupanam | 4 the, alankararatne, -alankaralaksanam | sabdalankarah | citram | vakroktih | latanuprasah | chekanuprasah | gudham | slesah | prahelika | prasnottaram | yamakanca | catuisavidhamatra marthalankara- nirupanam | canyesam yathayathamatraivantarbhavakathanam | tatra upamalaksanam | vakyarthopama | atisayo- pama | slesopama | nindopama | abhutopama | viparyyayopama | samsayopama | niyamopama | khopama | vikriyopama | samabhivyaharopama | rupakalaksanam | viruddharupakam | samastarupakam | vyasta- rupakam | rupakarupakam | slistarupakam | utpreksa | utpreksavyanjakasabdah | samasoktih | apanhutih | samahitam | svabhavoktih | sarah | daupakam | maladaupakam | sahoktih | anyadesatvam | visesoktih | vibhavana | anyamavena vyatirekakathanam | caksepakathananca | - 1 I 5 me, varnakaratne, - yosidvarnanaprakarakaurttanam | tatra candrakala-ambujadama- sirisakusuma- vidyut-tara-kanakalata-damanakataru- kancanayasti-daupadibhih saha kaminausaraurasya sadrsyavarna- nauyata, gorocana-svarna-vidyut-haridra-varataka- campaka- hemaketakoprabhtatibhih saha tanudyuteh sadrsyam tamah-saivala-samudra-vard-bhramara-camara-yamunavauci-naulasma-naulaja-meghadibhih kesasya sadrsyam | lalatasya arddhacandrahemapattikabhyam sadrsyam | bhruvoh vallau-smaradhanuh-taranga-bhtangalau-pallavaih sadrsyam | kapolasya candra-mukurabhyam sadrsyam | mukhasya candra-kamala-darpanadibhih sadrsyam | nasayoh tilakusuma- kamatunaurabhyam sadrsyam | kanthasya kambusamatvam | nayanayoh mtaganayana-kamala-kumuda-kamalapatra-jhasa- khanjana-cakora-ketaka-bhtanga-kamavanadibhih sadham | adharosthayoh pravala-vimba-bandhuka- navapallavadi- bhih sadrsyam | dantanam mukta manikya-nagaranga-daड़िmau-kundakoraka-naradibhih sadrsyam | vanyah hamsa-bhtanga-kokilaravadibhih sadrsyam | evam vahu-nakha-stanadinam sadrsyanirupanam | purusasarira- varnanaprakarakaurttanam | atra govarddhanacaryyadinam matakathanam | sadrsyavyanjakasabdadinirupanam | 6 the, kavisampradayaratna ', - kavisampradayasya trividhatvakathanam | varnaniyesu niyamakathanam | maha- kavyadau varnanauyavisesanirupanam | pura-giri-kanana-samudradau varnaniyanirdesah | sveta-rakta-krsnatvena varnanauyavisesakathanam | ankabhidhanam | 7 me, kavisamarthyaratne, -citradyupakarisabdadinirupanam | samasyapuranadikam | tadupaya- kirttanam | 8 me, visramaratna, -rasasya sratmatvakathanam | rasalaksanam | rasavibhagah sambhogastangarah | can- dha-svauya-parastri-varavanitabhedat nayikayah caturvidhatvakathanam | khandita | utkanthita | 8