365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 67 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

57 3 ye, gunaratne, - gunalaksanam | gunanam sabdarthagatatvakathanam | samksepa-udatta-prasada-ukti- samadhibhedena pancavidhasabdagunanirupanam | bhavikatva - susabdatva- paryya|yokti-sudharmitabhedenarthagunasya caturvvidhatvanirupanam | uktanameva gunanam visayavasthadibhedat adosatvarupavaisesikaguna- nirupanam | 4 the, alankararatne, -alankaralaksanam | sabdalankarah | citram | vakroktih | latanuprasah | chekanuprasah | gudham | slesah | prahelika | prasnottaram | yamakanca | catuisavidhamatra marthalankara- nirupanam | canyesam yathayathamatraivantarbhavakathanam | tatra upamalaksanam | vakyarthopama | atisayo- pama | slesopama | nindopama | abhutopama | viparyyayopama | samsayopama | niyamopama | khopama | vikriyopama | samabhivyaharopama | rupakalaksanam | viruddharupakam | samastarupakam | vyasta- rupakam | rupakarupakam | slistarupakam | utpreksa | utpreksavyanjakasabdah | samasoktih | apanhutih | samahitam | svabhavoktih | sarah | daupakam | maladaupakam | sahoktih | anyadesatvam | visesoktih | vibhavana | anyamavena vyatirekakathanam | caksepakathananca | - 1 I 5 me, varnakaratne, - yosidvarnanaprakarakaurttanam | tatra candrakala-ambujadama- sirisakusuma- vidyut-tara-kanakalata-damanakataru- kancanayasti-daupadibhih saha kaminausaraurasya sadrsyavarna- nauyata, gorocana-svarna-vidyut-haridra-varataka- campaka- hemaketakoprabhtatibhih saha tanudyuteh sadrsyam tamah-saivala-samudra-vard-bhramara-camara-yamunavauci-naulasma-naulaja-meghadibhih kesasya sadrsyam | lalatasya arddhacandrahemapattikabhyam sadrsyam | bhruvoh vallau-smaradhanuh-taranga-bhtangalau-pallavaih sadrsyam | kapolasya candra-mukurabhyam sadrsyam | mukhasya candra-kamala-darpanadibhih sadrsyam | nasayoh tilakusuma- kamatunaurabhyam sadrsyam | kanthasya kambusamatvam | nayanayoh mtaganayana-kamala-kumuda-kamalapatra-jhasa- khanjana-cakora-ketaka-bhtanga-kamavanadibhih sadham | adharosthayoh pravala-vimba-bandhuka- navapallavadi- bhih sadrsyam | dantanam mukta manikya-nagaranga-daड़िmau-kundakoraka-naradibhih sadrsyam | vanyah hamsa-bhtanga-kokilaravadibhih sadrsyam | evam vahu-nakha-stanadinam sadrsyanirupanam | purusasarira- varnanaprakarakaurttanam | atra govarddhanacaryyadinam matakathanam | sadrsyavyanjakasabdadinirupanam | 6 the, kavisampradayaratna ', - kavisampradayasya trividhatvakathanam | varnaniyesu niyamakathanam | maha- kavyadau varnanauyavisesanirupanam | pura-giri-kanana-samudradau varnaniyanirdesah | sveta-rakta-krsnatvena varnanauyavisesakathanam | ankabhidhanam | 7 me, kavisamarthyaratne, -citradyupakarisabdadinirupanam | samasyapuranadikam | tadupaya- kirttanam | 8 me, visramaratna, -rasasya sratmatvakathanam | rasalaksanam | rasavibhagah sambhogastangarah | can- dha-svauya-parastri-varavanitabhedat nayikayah caturvidhatvakathanam | khandita | utkanthita | 8

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: