Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 333
End. 293 gambhira nisla cemam vyakarisye yathamati || svatrabhasye'nubhasye ca sannaprayavitau tatha | tikasu ca yadaspastam tacca spastokarisyate || pratisvatram prakasyete ghatanaghatane maya | svauyanyapaksayoh samyagvidamkurvvantu svarayah || 1 granyadau mangalamacarati suddheti | idanca padyam bhasyasyauyaslokavivaranarupatvat tadeva - ityadi | auvasabdamatrena hiranyagarbhasya prapteh paroktam purvameva dusitam || om | Colophon. iti srimadbrahmanya taurthapujyapadanam sisyena vyasayatina viracitayam tatparyyacandrikayam dvitiyadhyayasya caturthah padah || visayah | vyakhyanam || jayatirthaviracitasya brahmasvatrauyanandatirthakrtabhasyavyakhyanasya dvitiyadhyayantam No. 3325. tithididhitikaustubhah | Substance, country-made paper, 10 * 4 inches. Folia, 66. Lines, 11 on a page. Extent, 1, 452 slokas. Character, Nagara. Date, Sk. 1731. Place of deposit, Calcutta, Government of India. Appearance, old. Prose and verse. Correct. Tithididhiti-kaustubha. A civil and religious calendar, giving descriptions of the duties appropriate every lunar day in the year, and the incidents and astral conjunctions that might take place on each date. By Anantadeva, a Southern Brahman, son of Apadeva, under the auspices of a chief named Raja Bahadurchandra of the Lunar Dynasty. Beginning. sriganesaya namah | srivisvesvaraya namah | dadhyapurnasumangaloccakalasam dhrtva vrajantau vrajam kacidgopakumarika kvanugatiryuktani sammuhyataum drstva sraumuralidharah smitayutah bhruyugma- bhangya yaya tasyai rucitavan gatim samucitam payattatha me matim | 1 | yah purvvajanmarjitapunya- bharaih samlabdhaya divyadhiya'vanausan vamse'karocchautakaroccavamse sa jnanacandrah kila yavirasit | 2 | kalyanakartta svakulaprajanam kalyanacandro ntapatirbabhuva | kadapi dandya na yadauyarajye jana amisam kva nu dandavati| 3 | pratapena rudro yamah svacchakaurtya samahladayan yo janan candratulyah| sada sarvvavidgunajno vadanyo'bhavaccandravamse tato rudracandrah | 4| srirudrasya sadananah sasadharasya- saudyatha va budhah srimallaksmanacandranamakasuto'bhudracandrasya yah | tenanekahimacalasyantapataun dustan vijitya svake rajye vrddhirakari ramanaccadhari vidvaddhrdi | 5 | tasmin malayacandro'bhudbhupo iyo bhuto (gho'bhutsato ) bhuvi kasausyavidvadadibhyo dhanarasinadat sada | 6 | tasmin kule- 'jani tatah kila naulacandro yastirthasajjananisevanabhuripusyaih | tejo dadhara paramam purusottama vyam