Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 298
258 11 ullase, -mukhasodhanavidhih | nidritamantrasya japopayadikirttanam | stripurusanapumsakamantra- laksanam | daupanaukathanam | 12 ullase, -purascaranavidhih | tatra purvvadinakrtyam | purascaranadinakrtyam | srarabdhapurascaranam asauce'pi karttavyamitikathanam | homabhave japasankhyaniyamah | divyavaurapasunam laksanam | divara- tribhedena purascaranabhedakathanam | grahanapurascaranam | grahanakale sraddhadyanurodhena japakarane dosakathanam | rasyadigananaya grahanadarsane dosakathanam | janmasaptadisyacandradivacananam visayakathanam | svayama- saktau pratinidhidvara purascaranam karttavyamitikathanam | 1 3 ullase, -yantraprakaranam | yantrasamskarah | pancagavyapancamtatapramanam | pranapratisthavojoddharah | balidanavidhih | digvisese balimastakadipatane dosakathanam | vaidhahimsavicarah | 1 4 ullase, -astadasopacarakathanam | javaparajitakaraviradipusyamahatmam | pusyanam paryyu sitatvanirupanam | scangasamsparsaghranasvayampatanabhumipatanadau dosanirupanadi | maghadidvadasamasesu datavyapuspani | devatavisese puspadidananiyamah | naksatairarccayedvisnu mityadivacananam mimamsa sundaraubhairavokaliprabhrtividyanam pujane tulasidane phalavisesakirttanam | puspacayanavidhih | vamahastena puspacayane tatra samsthapya dane ca dosakirttanam | madhyanhasnanatparam puspacayananisedhah | dhupa- dipadane visesah | stathivyamakaryaprapadaghata dipadananisedhah | daupanirvvipananisedhah | kandupakkadi- naivedyadanam| balakapriyam stripriyanca naivedyam deyamitikathanam | devabhede namaskarabhedakathanam | pascat- karanadina namaskaranisedhah | casanasvagatadidanadau visesah | naivedyasamskarah | grasamudrapramanam | manimuktadernimmalyakalah | , 1 1 5 ulla -samayacarakathanam | tatra kulavrksanirupanam | pauthanirnayah | kamarupadipauthavi sese pujayah phaladhikyam | gtatradidarsane namaskaramantrakathanadi | nityasanketastavarajah | upa- sakah | sivabalih | devipranamaphalam | 1 3 ullase, -samsargadosakathanam | kalikale vaisnavammanyanam prakrtivarnanam | svadharme sthitva hari- namoccarane phalasrutih | sandhyam gayatraunca vihaya haripujanadau dosakathanam | samsargaprayascittam | dhrtakavacanasaprayascittam | kavacadharanavidhih | yantranasadiprayascittam | malanasadiprayascittam | gurukrovopasamanaprayascittam | vyaniveditabhaksanaprayascittam | sivanaivedyabhaksane visesah | niveditabhaksa- nasyavasyakata | passonnabhaksane dosah | niskamanam muktistallaksanadikathananca | 17ullase, -kundavidhih | , 18 ullase, - agnijananam | kundasamskaradi | agneyasadi | jatasesasampatakramah | sarvvamangaladinamamahatma || iti samaptih |