A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 81
7306 A DESCRIPTIVE CATALOGUE OF hitabhinivesa stamevadhikkrtya dinacaryakhyaprabandham prarabhamanah cikirsi - tasya nirvighnaparisamaptyartham svadhikaranurupam gurunamaskriyarupam mangalama- cara (ti ) - ane kaverakanyayah ( . . ) vande varavaram munim || â—� iyam hi dinacarya panktipavanam bhagavantam varavaramunimadhikrtya pravrtta, svayamapi panktipavano'pi vaidikavara panktiso'nuyaganisthanarambhesvanusandhiyata iti sampradayah | End: ma ityadi | tujhe niratisaye idam bhuvanamangalavisesanam | bhaktya dinacaryamanudhyayannityatra ca, yascam samhitam punyam srnuyacchravayeta va | sa muktah sa ( rvapapebhyah ) sarvan kaman samasnute !! iti bharadvajavacanam, vrttim santo'nubhuyemamanurupa mahatmanah | paratra canumodante paramena vipascita || ityasyarthopabrmhita iti ramaniyam || svayam pramane'pyacare saumyajamatryoginah | smrtiprapancanam tajajnastusyantviti maya krtam || Colophon: visistasistajanagosthigaristhenakhilabhuvanasarabhaktisarayogivararajadhani- vijayadhvajena trividhatattvanirvahakena vadhulasantanasantanena viraraghavaguruna nirmita yatirajaparavatarasya varavaramuneh purvottaradinacaryavyakhya sada- caradipikasamakhya sampurna || sribhasya (pya ) rambhabhajam suvisadamataye samgraham bhasyaratvam lokacaryoktataccatra yakrtivivrtim sarvalokopakrtyai |