A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 161
THE SANSKRIT MANUSCRIPTS. 8269 pracam kavinam sati ca prabandhe vacasu me pritimayanti santah | vrddhasu purva vihitasramanam mugdhasu kinnaiva bhavetpramodah || suktih kadaryairmama dusitapi kirtim bhajante (jeta ) svayameva loke | indindiraih kevaladusitapi kim nindyate campakapuspamala || sanghah satam madbhiramatanotu sangharsanatkevalameva ladhvim | tathapi sa saurabhasalini syat tathavidha gandhasalakikeva || vyadhutapapma puri padmayoh vadhulavamsarnavapurnacandrah | aprakrto vedapurisayajva vipravatamsah svayamavirasit || uddando dandanityamapi phanibhanitau candakandutijihvah prahnah praudhah prakandaprabalamatitamasstomanistomasomah (1) | svatantryam sarvatantre'pyadhikamadhigato vedavedantanisthah kinca pragalbhyalabhyam bhavati bhuvi yaso yatkrpopajnameva || tantanyamanena tapasviraya nistha vasisthasya krta bahistha | punyairaganyaissulabhetaro'pi saksatkrto yena sasankamaulih || pathoruhaprabalasaurabha bharadhuryaih saghoramudhya vidusah kavitavisesaih | aghoranattasrnibhih kavikunjaranam vedhovadhurakrta maulividhunanani || tanayastasya sampannavinayah sankarajnaya | virincipuranathasya caritam kurute krtim || yallabhavisada vani mukanamapi jrmbhate | viti tamadisadauri cetikrta sarasvati || atha kadacidakhilajananayananandasandohasulabha naipunye punyetarapurusaganye naimisaranye nikhilamunijanavaristhamatmanistham bhagavantam vasisthamantevasantah tapasyantah sarve'pi munayo vinayojjvala evamapraksuh | End : evam prabhavaparipatikaya prapace pracavirincipuramargasahayadevah | atyadbhutani caritanyavanau vitanvan nityam tarangayati mangalamangabhajam || Colophon: iti virincipuranathacarite sasthasvasah || vedantartham vinirnayaikanipuno badhulavamsodbhavah srimadvedapurisvaradhvarivaro yam putramaptah sivat |