365betÓéÀÖ

A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

by M. Seshagiri Sastri | 1901 | 1,488,877 words

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...

Warning! Page nr. 131 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning: THE SANSKRIT MANUSCRIPTS. 7807 kasyapo'trirvasisthasca visvamitro'tha gautamah | jamadagnirbharadvaja iti saptarsayah smrta ( : ) | [sastim | itam | pradisatu | girisah | stimitam | jnanadrsam | vah | sriyam | ca | giri | prasamitaparamadamayam | santah | sascintayanti | paramadamah | yam || 1 || yah | va| mandaravapusam| mamarda | matangavaram | amandaravapusam | 1 1 kantam | ca | apa| dharat | yah | ksapitah | yena | angajah | api [ capadharadyah || 2 || sirasam| sakale| sakale | skhalita | saritam | vara | ca | sakalesakale | yasya | ca | kotiram | ita | sphutam | vibabhrama | varsakotih | amaॅtah || | asti| sah | gajarajagatih | rajavarah | yena | gatasuk | ajara | jagati | bhisanam | adhikam | kavayah | stuvanti | janyam | yadiyam | adhikankavayah || taravah | bhuricchayah | samanaphaladayini | ca | bhuh | icchayah | savina (na) yasobha | janata | yadrajye | yasya | bhuvi | yasobhajanata || tasya ca vasudhamavatah kale kulasekharasya vasudhamavatah | vedanamadhyayi bharatagururabhavadadyanamadhyayi || yam prapa rama carya devi ca giram puranaparamacaryam | yamasubhasantodantam paramesvaramupadisanti santo dantam || jnanasamaprameyam nivasantam viprasattamagrame yam | tilakam bhumavahuh yasyarthisu dattabhutibhuma bahuh || samajani kascittasya pravanah sisyo'nuvartakasvittasya | kavyanamaloke patumanaso vasudevanama loke || kirtimadabhram tena smarata bharatasudhamada bhrantena | jagadupahasaya mita parthakatha kalpasapaha sa yimata || atha mrgarajadvipinam pravisya pandurgirim virajadvipinam | mrgayasangarasena svairam vyahara jitarisangarasena || yam naradevam sasyasvamatrvacanena sampade vamsasya | munivaryo'janayattam bhratrkalatre jagatprayojanayattam ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: