A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 131
Beginning: THE SANSKRIT MANUSCRIPTS. 7807 kasyapo'trirvasisthasca visvamitro'tha gautamah | jamadagnirbharadvaja iti saptarsayah smrta ( : ) | [sastim | itam | pradisatu | girisah | stimitam | jnanadrsam | vah | sriyam | ca | giri | prasamitaparamadamayam | santah | sascintayanti | paramadamah | yam || 1 || yah | va| mandaravapusam| mamarda | matangavaram | amandaravapusam | 1 1 kantam | ca | apa| dharat | yah | ksapitah | yena | angajah | api [ capadharadyah || 2 || sirasam| sakale| sakale | skhalita | saritam | vara | ca | sakalesakale | yasya | ca | kotiram | ita | sphutam | vibabhrama | varsakotih | amaॅtah || | asti| sah | gajarajagatih | rajavarah | yena | gatasuk | ajara | jagati | bhisanam | adhikam | kavayah | stuvanti | janyam | yadiyam | adhikankavayah || taravah | bhuricchayah | samanaphaladayini | ca | bhuh | icchayah | savina (na) yasobha | janata | yadrajye | yasya | bhuvi | yasobhajanata || tasya ca vasudhamavatah kale kulasekharasya vasudhamavatah | vedanamadhyayi bharatagururabhavadadyanamadhyayi || yam prapa rama carya devi ca giram puranaparamacaryam | yamasubhasantodantam paramesvaramupadisanti santo dantam || jnanasamaprameyam nivasantam viprasattamagrame yam | tilakam bhumavahuh yasyarthisu dattabhutibhuma bahuh || samajani kascittasya pravanah sisyo'nuvartakasvittasya | kavyanamaloke patumanaso vasudevanama loke || kirtimadabhram tena smarata bharatasudhamada bhrantena | jagadupahasaya mita parthakatha kalpasapaha sa yimata || atha mrgarajadvipinam pravisya pandurgirim virajadvipinam | mrgayasangarasena svairam vyahara jitarisangarasena || yam naradevam sasyasvamatrvacanena sampade vamsasya | munivaryo'janayattam bhratrkalatre jagatprayojanayattam ||