A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 60
1736 A DESCRIPTIVE CATALOGUE OF kurvan vyaptam dharitri nikhila budhaganaih suravaryagraganyo mati smayam nitantam bhuvi pedajagadekavaninatha simhah || suryabhau jagataparayajagadekavanyavisi param cairyadhyam jagataparayamamalam saurye'nkasaksmavibhum | giryambahvavayositindrasadrsanutpadya putranasuna bhati smaisa pura yatha dasaratho ramadibhih svatmajaih || etesam jagatapayanrpateh kim bhairavastulyata- masvarohanamanditasya samare svarohane panditah | prapno (ti ) prathitasya satravajayairnityam bhajettulyatam samjato vijayi pratham tribhuvane bhimanujo nirbharam || cittakha (nanr )pendra yanvavilasadvajakhasauryodayo (ya )- nurumurti jivana sainyakamaharanyaikadavanalah | visnurbhati sujatakhanamakaramastairna galkebhasam raksayam jagadekarayanrpatirdustandhakararunah || ittham tena jitah samastayavana yuddhesu bhityanvitah tiksnatyunnatakantakadrumamaharanyani veganvitah | samprapya svakamurdhajesu nitaramakrsyamana muha- nunam tadgatakantakaistu na sahantyadyapi tana murdhasu || sandraistajjagade karayanrpateh sainyairnirodhayakam prapyalam parito nisatavisikhaih svebhyah praviddhatmatam | yatebhyah saranerabhavamadhigatyadadravih paddhati svasmin kinnu bhajanti te na yavanasvadyapi tam daivatam || ganga tasya jita'tisubhrayasasa bhutvadhigatyarjunam nunam jivanamatmano nipatatim prapya hriyam tunnatat | sailendra dinanayako'pi vijitastasya pratapena kim sayam pascimavaridhau nipatati praptapo bhupateh || ksonibadhanidanaprabalayutamaharatrasirsaprabhede prapto vaijnanikatvam karadhrtabhiduroddiprahetiprakandah |