A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 253
3458 A DESCRIPTIVE CATALOGUE OF deho naham srotravagadikani naham buddhirnahamadhyasamulam | naham satyanandarupascidatma mayasaksi krsna evahamasmi || atha moksasya vakyarthajnanadhinatvattasya padarthajnanadhinatvat ta- dartham tatpadarthe nirupayamah - tatpadarthasya laksanam dvividham- tatasthala- ksanam svarupalaksanam ceti | srstisthitikaranatvam tatasthalaksanam ; taduktam bhagavata sutrakarena " janmadyasya yatah " iti | pradhanasya brahmanah satyajnananandau (ndah ) svarupalaksanam - uktam ca anandadayah pradha- nasya " iti | sa ca dvividhah vacyartho laksyarthasceti | mayopa- hitam caitanyam tatpadavacyarthah | mayanirmuktam caitanyam tatpadalaksyarthah | End: prakaranapratipadyasya prasamsanamarthavadah | yatha tatraiva - " yenasrutam srutam bhavati, amatam matam, avijnatam vijnatam " iti | advitiya- vastuprasamsanamarthavadah | prakaranapratipadyasya drstantaih pratipadanamupapattih | yatha tatraiva- " yatha saumyaikye (ke ) na mrtpindena sarve mrnmayam vijnatam syat vacarambhanam vikaro namadheyam mrttika ityeva satyam " ityadi- vakyapratipaditamrdadidrstantairadvitiyavastupratipadanam | evam sadidhata || Colophon : paramasiddhantasaram (rah ) samaptam (:) || No. 4644. paramarthasarasangrahah . PARAMARTHASARASANGRAHAH. Pages, 4. Lines, 23 on a page. Begins on fol. 76 of the MS. described under No. 1021. Complete. A short treatise in verse pointing out that the salvation of the soul results only through the realization of the Brahman. By Sankaracarya.