A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 304
THE SANSKRIT MANUSCRIPTS. 1895 dbhasayantam tadanimaparam suryamivasthitam | etavadbhirvisesanaih tasya vaksyama - narthopadesasamarthyapratipadanena namaskarayogyatvamavadharitam | namaste bhaga- vanai (nnityadi | nai ) misiyaih rsibhih krtam sutastotram | avijnatadosa- yeti | avidyamanadosayetyarthah | prasnam pracakrire iti sutagitavisayam- prasnam krtavanta ityarthah || End: 1 tantresu diksita ityadivaidika prasamsa parampara gamikairupajivyatvadapi vedamargah srayan ityaha vedoktamiti | ittham jnanayajnavaibhavam pratipadya manasavacikakayikabhedenavasthitasakalayajnavaibhavam prak pratipaditam nigamaॆyati yajnavaibhaveti | prajnam samhitam parisamapayan tasyah phalamukte (tami ) ti tatpathasravanadeh phalamaha madro (du ) te (ti ) | utpannavidyadarvyaya prabandha- vasane'pi paraparagurunamaskaram karoti tasya (satya ) bodhana ( sukhe ) tyadina || Colophon: ityastamah || iti srimatryambakapadabjasevadhurandharena sevaparayanena madhavacaryena viracitayam sutasamhitatatparyadipikayam yajnavaibhavakhandasya uparibhage suta- gitatatparyadipikayam astamo'dhyayah || sutasamhitavyakhyanam sampurnam || No. 2587. setumahatmyam . SETUMAHATM Y AM. Substance, palm-leaf (Sritala) Size, 144 x 13 inches. Pages, 500. Lines, 10 on a paze Character, Grantha. Condition, good. Appearance, old. Adhyayas 1 to 52. A portion of the Skanda-Purana treating of the holiness of Setu near Ramesvaram.