A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 85
1322 A DESCRIPTIVE CATALOGUE OF asminnarthe bahuvidha santirukta tvayanagha | svakrtatmanusantih syat samadbahuvidhadapi || saracitam sariram hi tivravranamudiksyate | samam nopalabhe vira duskrtanyanucintayan || rudhirenavasiktangam prasravantam yathacalam | tvam drstva purusavyaghra nideda ( daduh ) varsamambudah | atah kastataram kinnu matkrtantu pitamaha | imamavastham gamitah pratyamitre ranajire || anye nrpatayascanye saputrasahabandhavah | vayam va dhartarastrasca kamamanyuvasangatah || krtvaivam ninditam karma prapsyamah kam gatim nrpa | so'hamartikaro jatah suhrdvadhakarastatha || na santimadhigacchami kutascitsamsitavratah | bhismah -- paratantrah katham hetumatmanamanupasyasi | karmanyasmin mahabhaga suksmam heta (tu ) ratindriyam || atrapyudaharantimamitihasam puratanam | samvadam mrtyugautamyah kalalubdhakapannagaih || gotami nama kapyasit sthavirasayasamyuta | sarpena dastam tvam (svam )putramapasyadgatajivanam (cetasam ) | atha tam lubdhako rajan badhva sarpamamarsanah | lubdhako janako nama gautamyassamupanayat || * * *