A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 213
Beginning : End : THE SANSKRIT MANUSCRIPTS. sabdabrahma yadekam yaccaitanyam ca sarvabhutanam | yatparinamastrabhuvanamakhilamidam jayati sa vani || iyamamaradattavararucibhagurivopalitadisastrebhyah | abhidhanaratnamala kavikanthabhusanarthamudbhiyate || svah svargassurasa tridasavasastrivistapam tridivam | dyaugaura martyabhuvanam nakassyadurdhvalokasca || adityastridasassurassumanasassvargo kaso devata girvana rbhavo'marava maruto brndaraka nirjarah | asvama vibudhastrivistapasado lekha suparvana i- tyakhyata amrtasana animisa devastatha daivatam || isatkiscinmanak proktah kiscana stokavacakah || tusnim josam bhavenmaune sma syatsamsmaranadisu | atyamantrane hamho bho bho iti ca kathyate || anekartho bhavennana nanu prasne'vadharane | akasmikarthe sahasa tatkale ca nigadyate || vistare'ngikrtavuri kathyate na ( tu ) rari tatha | asamsayam bhavedaddha saharthantikayorama || athanantarakalyanasampranadisu kathyate | atho iti tatha prokto namabhyupagamadisu || sada sana cam nityarthe svati (sti ) syanmangaladisu | itisabdah smrto hetuprakaradisamaptisu || Colophon : 1111 iti srihalayudhabhattakrtayamabhidhanaralamalayamanekarthakandah pascama- rasamaptah ||