Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 2 (1968)
93 (of 146)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 197 एतेभ्य� संवादितहस्तलेखेभ्य अतिरिक्त� अस्माभिः हर्वर्� यूनिवर्सिटी- लाइब्रेरीस्थस्य [etebhya� saṃvāditahastalekhebhya atiriktā asmābhi� harvarḍa yūnivarsiṭ�- lāibrerīsthasya ] 1039 संख्याकस्य हस्तलेखस्य फोटोस्टेटप्रतिरेका सम्प्राप्त� � कूर्मपुराणस्� निम्नाक्ङ्किता� बंगलिपिबद्धाश्� सर्व� ह्येते हस्तलेखा� पा�- संवादार्थं समधिगत� अस्माभिः- �. हस्तलेखः, संख्या [saṃkhyākasya hastalekhasya phoṭosṭeṭapratirekā samprāptā | kūrmaܰṇasya nimnākṅkitā� baṃgalipibaddhāśca sarve hyete hastalekhā� pāṭha- saṃvādārtha� samadhigatā asmābhi�- 1. hastalekha�, saṃkhyā ] 4492-5, - F7 कालिकाताया� एसियाटिक - सोसाइटीतः [kālikātāyā� esiyāṭika - sosāiṭīta�] ; �. पूर्वपाकिस्तानस्� माइक्रोफिल्म प्रतिरेकोपलब्ध� [2. pūrvapākistānasya māikrophilma pratirekopalabdhā] ; ढाका विश्वविद्यालयत� कूर्मपुराणहस्तलेखस्य �. पश्चिमवंगस्य सिरामपुरमहाविद्यालयस्य पुस्तकालयात् प्राप्ता कूर्�- पुराणहस्तलेखस्� माइक्रोफिल्मप्रतिश्चैक� � अन्यमप� कूर्मपुराणस्� तालपत्रहस्तलेख� ग्रन्थलिपिलिखितं मद्रासनगराद् वय� क्रीतवन्तः � स्वल्पमत्स्यपुराणम� अद्यावधि यावत� स्वल्पमत्स्यपुराणस्य पञ्चविंशतिरध्यायाः [ḍhākā viśvavidyālayata� kūrmaܰṇahastalekhasya 3. paścimavaṃgasya sirāmapuramahāvidyālayasya pustakālayāt prāptā kūrma- ܰṇahastalekhasya māikrophilmapratiścaikā | anyamapi kūrmaܰṇasya tālapatrahastalekha� granthalipilikhita� madrāsanagarād vaya� krītavanta� | svalpamatsyaܰṇam adyāvadhi yāvat svalpamatsyaܰṇasya pañcaviṃśatiradhyāyā� ] 'पुरा� [ܰṇa] ' पत्रिकायां क्रमशः प्रकाशिताः � अग्रिमाः षड� अध्यायाः (२६-३१) अस्मिन्नङ्के प्रकाशिताः वर्तन्ते � [patrikāyā� kramaśa� prakāśitā� | agrimā� ṣa� adhyāyā� (26-31) asminnaṅke prakāśitā� vartante | ] 'पुराणम� [ܰṇam] ' पत्रिक� अस्मिन� व्यासपूर्णिमाऽङ्के पुराणपत्रिकाया� दशभागा� पूर्णा� संजाता� यथ� लेखकानां विषयाणां � सूच्या स्पष्टीभवति, अर्धवार्षिकविंशत्यङ्कमयात्�- केषु एष� दशभागेषु पुराणविषयकाध्ययनस्� विस्तृ� क्षेत्रमाघारीकृत्� निबन्धाः प्रस्तुताः � प्रथमपञ्चभागानां लेखकानां विषयाणां � सूची पञ्चमभागस्� द्वितीया- ङ्कस्य परिशिष्टरूपे� प्रकाशित� आसीत् � अन्तिमपञ्चभागाना� सूची दशमभागस्� द्वितीयाङ्कस्य (१०.�) परिशिष्टरूपे� प्रकाश्यमाना वर्तते � [patrikā asmin vyāsapūrṇimā'ṅke ܰṇapatrikāyā� daśabhāgā� pūrṇāḥ saṃjātā� yathā lekhakānā� viṣayāṇāṃ ca sūcyā spaṣṭībhavati, ardhavārṣikaviṃśatyaṅkamayātma- keṣu eṣu daśabhāgeṣu ܰṇaviṣayakādhyayanasya vistṛta kṣetramāghārīkṛtya nibandhā� prastutā� | prathamapañcabhāgānā� lekhakānā� viṣayāṇāṃ ca sūcī pañcamabhāgasya dvitīyā- ṅkasya pariśiṣṭarūpeṇa prakāśitā āsīt | antimapañcabhāgānā� sūcī daśamabhāgasya dvitīyāṅkasya (10.2) pariśiṣṭarūpeṇa prakāśyamānā vartate | ] 'पुराणम� [ܰṇam] ' पत्रिकायाः परिवर्तन� अधोनिर्दिष्ट� नवीना� पत्रिकाः प्राप्ता�- �. श्रीवेंकटेश्वरयूनिवर्सिटी प्राच्यविद्य� पत्रिक� � �. बुलेटि� आफ दि अमेरिक� अकादमी आफ बनार� � [patrikāyā� parivartane adhonirdiṣṭā navīnā� patrikā� prāptā�- 1. śrīveṃkaṭeśvarayūnivarsiṭ� prācyavidyā patrikā | 2. buleṭina āpha di amerikana akādamī āpha banārasa | ] 12
