365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 10, Part 2 (1968)

Page:

93 (of 146)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 93 has not been proofread.

July, 1968] ACTIVITIES OF THE ALL-INDIA KASHIRAJ TRUST 197 एतेभ्य� संवादितहस्तलेखेभ्य अतिरिक्त� अस्माभिः हर्वर्� यूनिवर्सिटी- लाइब्रेरीस्थस्य [etebhya� saṃvāditahastalekhebhya atiriktā asmābhi� harvarḍa yūnivarsiṭ�- lāibrerīsthasya ] 1039 संख्याकस्य हस्तलेखस्य फोटोस्टेटप्रतिरेका सम्प्राप्त� � कूर्मपुराणस्� निम्नाक्ङ्किता� बंगलिपिबद्धाश्� सर्व� ह्येते हस्तलेखा� पा�- संवादार्थं समधिगत� अस्माभिः- �. हस्तलेखः, संख्या [saṃkhyākasya hastalekhasya phoṭosṭeṭapratirekā samprāptā | kūrmaܰṇasya nimnākṅkitā� baṃgalipibaddhāśca sarve hyete hastalekhā� pāṭha- saṃvādārtha� samadhigatā asmābhi�- 1. hastalekha�, saṃkhyā ] 4492-5, - F7 कालिकाताया� एसियाटिक - सोसाइटीतः [kālikātāyā� esiyāṭika - sosāiṭīta�] ; �. पूर्वपाकिस्तानस्� माइक्रोफिल्म प्रतिरेकोपलब्ध� [2. pūrvapākistānasya māikrophilma pratirekopalabdhā] ; ढाका विश्वविद्यालयत� कूर्मपुराणहस्तलेखस्य �. पश्चिमवंगस्य सिरामपुरमहाविद्यालयस्य पुस्तकालयात् प्राप्ता कूर्�- पुराणहस्तलेखस्� माइक्रोफिल्मप्रतिश्चैक� � अन्यमप� कूर्मपुराणस्� तालपत्रहस्तलेख� ग्रन्थलिपिलिखितं मद्रासनगराद् वय� क्रीतवन्तः � स्वल्पमत्स्यपुराणम� अद्यावधि यावत� स्वल्पमत्स्यपुराणस्य पञ्चविंशतिरध्यायाः [ḍhākā viśvavidyālayata� kūrmaܰṇahastalekhasya 3. paścimavaṃgasya sirāmapuramahāvidyālayasya pustakālayāt prāptā kūrma- ܰṇahastalekhasya māikrophilmapratiścaikā | anyamapi kūrmaܰṇasya tālapatrahastalekha� granthalipilikhita� madrāsanagarād vaya� krītavanta� | svalpamatsyaܰṇam adyāvadhi yāvat svalpamatsyaܰṇasya pañcaviṃśatiradhyāyā� ] 'पुरा� [ܰṇa] ' पत्रिकायां क्रमशः प्रकाशिताः � अग्रिमाः षड� अध्यायाः (२६-३१) अस्मिन्नङ्के प्रकाशिताः वर्तन्ते � [patrikāyā� kramaśa� prakāśitā� | agrimā� ṣa� adhyāyā� (26-31) asminnaṅke prakāśitā� vartante | ] 'पुराणम� [ܰṇam] ' पत्रिक� अस्मिन� व्यासपूर्णिमाऽङ्के पुराणपत्रिकाया� दशभागा� पूर्णा� संजाता� यथ� लेखकानां विषयाणां � सूच्या स्पष्टीभवति, अर्धवार्षिकविंशत्यङ्कमयात्�- केषु एष� दशभागेषु पुराणविषयकाध्ययनस्� विस्तृ� क्षेत्रमाघारीकृत्� निबन्धाः प्रस्तुताः � प्रथमपञ्चभागानां लेखकानां विषयाणां � सूची पञ्चमभागस्� द्वितीया- ङ्कस्य परिशिष्टरूपे� प्रकाशित� आसीत् � अन्तिमपञ्चभागाना� सूची दशमभागस्� द्वितीयाङ्कस्य (१०.�) परिशिष्टरूपे� प्रकाश्यमाना वर्तते � [patrikā asmin vyāsapūrṇimā'ṅke ܰṇapatrikāyā� daśabhāgā� pūrṇāḥ saṃjātā� yathā lekhakānā� viṣayāṇāṃ ca sūcyā spaṣṭībhavati, ardhavārṣikaviṃśatyaṅkamayātma- keṣu eṣu daśabhāgeṣu ܰṇaviṣayakādhyayanasya vistṛta kṣetramāghārīkṛtya nibandhā� prastutā� | prathamapañcabhāgānā� lekhakānā� viṣayāṇāṃ ca sūcī pañcamabhāgasya dvitīyā- ṅkasya pariśiṣṭarūpeṇa prakāśitā āsīt | antimapañcabhāgānā� sūcī daśamabhāgasya dvitīyāṅkasya (10.2) pariśiṣṭarūpeṇa prakāśyamānā vartate | ] 'पुराणम� [ܰṇam] ' पत्रिकायाः परिवर्तन� अधोनिर्दिष्ट� नवीना� पत्रिकाः प्राप्ता�- �. श्रीवेंकटेश्वरयूनिवर्सिटी प्राच्यविद्य� पत्रिक� � �. बुलेटि� आफ दि अमेरिक� अकादमी आफ बनार� � [patrikāyā� parivartane adhonirdiṣṭā navīnā� patrikā� prāptā�- 1. śrīveṃkaṭeśvarayūnivarsiṭ� prācyavidyā patrikā | 2. buleṭina āpha di amerikana akādamī āpha banārasa | ] 12

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: