Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 10, Part 1 (1968)
99 (of 138)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
वृद्धवाक्यप्रशंस�
ये वृद्धवाक्यान� समाचरन्त�
श्रुत्वा दुरुक्तान्यप� पूर्वतस्तु �
स्निग्धानि पश्चान्नवनीतशुद्ध�
मोदन्त� ते नात्� विचारमस्ति ||
आपद्भुनङ्गदष्टस्� मन्त्रहीनस्य सर्वदा �
वृद्धवाक्यौषधा नूनं कुर्वन्त� कि� निर्विषम� �
वृद्धवाक्यामृत� पीत्वा तदुक्तमनुमान्य � �
या तृप्तिर्जायत� पुंसां सोमपान� कुतस्तथा �
आपतौ पतितानां येषा� वृद्धा � सन्त� शास्तारः �
ते शोच्या बन्धूनां जीवन्तोऽपी� मृततुल्याः ||
आपद्ग्राहगृहीताना� वृद्धा� सन्त� � पण्डिताः �
येषा� मोक्षयितार� वै तेषा� शान्तिर्� विद्यत� �
आपज्जलनिमग्नानां हियतां व्यसनोर्मिभि� �
वृद्धवाक्यैर्विन� नूनं नैवोत्तारं कथंच� �
[ṛdⲹśṃs
ye vṛddhavākyāni samācaranti
śrutvā duruktānyapi pūrvatastu |
snigdhāni paścānnavanītaśuddhā
modanti te nātra vicāramasti ||
āpadbhunaṅgadaṣṭasya mantrahīnasya sarvadā |
vṛddhavākyauṣadhā nūna� kurvanti kila nirviṣam ||
vṛddhavākyāmṛta� pītvā taduktamanumānya ca |
yā tṛptirjāyate puṃsā� somapāne kutastathā ||
āpatau patitānā� yeṣāṃ vṛddhā na santi śāstāra� |
te śocyā bandhūnā� jīvanto'pīha mṛtatulyā� ||
āpadgrāhagṛhītānā� vṛddhā� santi na paṇḍitā� |
yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate ||
āpajjalanimagnānā� hiyatā� vyasanormibhi� |
vṛddhavākyairvinā nūna� naivottāra� kathaṃcana ||
] Vāmana-Purāna (Cr. Ed.) 68. 65-70.
