365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 10, Part 1 (1968)

Page:

21 (of 138)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 21 has not been proofread.

THE STORY OF SOMAKA IN THE MAHABHARATA +1 (3:127-128) AND ITS METAMORPHOSIS IN THE SKANDA MAHĀPURĀNA (3.1-15) Tua aaitianlun BY V. M. BEDEKAR [ महाभारती� सोमकाख्यानस्� स्कान्दमहापुराणे धर्मसखचरितस्� चात्� तुलनात्मकं विवेचन मैतिहासिकदृष्ट्य� प्रस्तूयते � [mahābhāratīya somakākhyānasya skāndamahāpurāṇe dharmasakhacaritasya cātra tulanātmaka� vivecana maitihāsikadṛṣṭyā prastūyate | ] Sen सोमक� नृपतिः स्वपुरोहित- धर्मसखरच हनुमत्कुण्डे स्नात्वा धर्मसखस्� � प्रथमः पुत्रः सुचन्द्र� द्वारा सम्मत्या स्वीयपुत्र� जन्तुं नरमेधयज्ञे बल� दत्व� पुत्र्येष्टियज्ञानुष्ठानद्वारा, शत� पुत्रानलभेताम् � यज्ञ� � मृतः प्रतोधिक स्तिष्ठत� � द्वावप� नृपती एकपुत्रत्वेन भृशं दुःखित� श्रास्ताम्, शत� पत्नीभ्यो शतपुत्राणा� कृते चिन्तितौ यज्ञमतनुताम्, सफलौ चाभवताम् � महाभारते प्रधानयाज्ञिकपुरोहित� प्रेरकत्वे� महती� नारकी यातनामन्वभवत�, सोमकोऽपि तदवलोक्य पीडितो जा� इत्यपि संकेतितो वर्तते � एव� श्रीलेखकमहाशयोऽत्र स्वटिप्पणी सहितमाख्यानद्वयं यथावत् प्रस्तूय, कथानकयोः विकासक्रमं प्रसंगपर�- स्थितिवर्गनादिविश्लेषण पुरःसर� सम्यक् परीक्षितवान� � उभयो� वर्णनसाम्यवैषम्य- प्रदर्शनपूर्वक� सयुक्तिक� सप्रमागमैकात्म्यमुपस्थापयत�, सप्तदशसमानवाक्यान्युदाहृत्� शब्दगत� वैचारिकं � सामञ्जस्यं प्रमाणयत� � परस्पर� द्वयोश्चरितयोः पूर्वापरपरी- क्षणेन महाभारतीयाख्यानस्य आधारभूतमौलिकता, पूर्ववर्तिता, मानवीयमहत्त्व- प्रख्यापकत� � निर्धारिताऽस्त� � तस्य पौराणिकं संस्करणं तु तत्परवति तदनुवा�- मात्� कालान्तर� परिस्थित्यनुकूलं यथारुच� संशोधितरूपमिति प्रतीयत� � तीर्थमाहात्म्य- वर्णनेनापि पुराणीयकथाया� परवर्तित्व� सिध्यत� � मत्स्यवायुपुराणयोरपि संक्षिप्� परिचयात्मक संकेतो महाभारतीयाया एव कथायाः, तस्य� एव निर्देशः [somako nṛpati� svapurohita- dharmasakharaca hanumatkuṇḍe snātvā dharmasakhasya ca prathama� putra� sucandro dvārā sammatyā svīyaputra� jantu� naramedhayajñe bali datvā putryeṣṭiyajñānuṣṭhānadvārā, śata� putrānalabhetām | yajñe na mṛta� pratodhika stiṣṭhati | dvāvapi nṛpatī ekaputratvena bhṛśa� duḥkhitau śrāstām, śata� patnībhyo śataputrāṇāṃ kṛte cintitau yajñamatanutām, saphalau cābhavatām | mahābhārate pradhānayājñikapurohita� prerakatvena mahatī� nārakī yātanāmanvabhavat, somako'pi tadavalokya pīḍito jāta ityapi saṃketito vartate | eva� śrīlekhakamahāśayo'tra svaṭippaṇ� sahitamākhyānadvaya� yathāvat prastūya, kathānakayo� vikāsakrama� prasaṃgapari- sthitivarganādiviśleṣaṇa puraḥsara� samyak parīkṣitavān | ubhayo� varṇanasāmyavaiṣamya- pradarśanapūrvaka� sayuktika� sapramāgamaikātmyamupasthāpayati, saptadaśasamānavākyānyudāhṛtya śabdagata� vaicārika� ca sāmañjasya� pramāṇayati | paraspara� dvayoścaritayo� pūrvāparaparī- kṣaṇena mahābhāratīyākhyānasya ādhārabhūtamaulikatā, pūrvavartitā, mānavīyamahattva- prakhyāpakatā ca nirdhāritā'sti | tasya paurāṇika� saṃskaraṇa� tu tatparavati tadanuvāda- mātra kālāntare paristhityanukūla� yathāruci saṃśodhitarūpamiti pratīyate | tīrthamāhātmya- varṇanenāpi purāṇīyakathāyā� paravartitva� sidhyati | matsyavāyupurāṇayorapi saṃkṣipta paricayātmaka saṃketo mahābhāratīyāyā eva kathāyā�, tasyā eva nirdeśa� ] "श्री रवीन्द्रनाथ टैगो� महोदयैरप� कृ� इत� निबन्धकृदभिमतं मतम् � ] [śrī ravīndranātha ṭaigora mahodayairapi kṛta iti nibandhakṛdabhimata� matam | ] ] There occurs in the Mahābhārata 1 (Mbh. 3.127-128) a story of king Somaka who had only one son and who wanted to have a hundred sons. On the advice of his priest, he offered in & sacrifice his only son-in order to get a hundred sons. In the Skanda Mahāpurāna ( Sh. 3.1.15) there is a story of king Dharmasakha who had only one son and who wanted to get a 1. Mahabharata, critical edition published by the Bhandarkar Oriental Research Institute Poona. 2. Skānda mahāpurana, Sri Venkateshvara Press Edition, Bombay (1909). 3

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: