Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
17 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
MEGASTHENES AND THE INDIAN CHRONOLOGY AS BASED ON THE PURAṆAS BY K. D. SETHNA [अस्मिन� निबन्ध� यवनराजदूतस्य मेगस्थनीजाख्यस्य वचनान्यव- लम्ब्य आदिराजपृथोरारभ्य चन्द्रगुप्तपर्यन्तानां पुराणोक्ताना� मग�- नरेशानां शासनक्रम� कालक्रमश्चावधारितः � मेगस्थनीजनाम� यव�- राजदूती ख्रीष्टाब्दात्पूर्वं ३०� वर्ष� मगधराजस्� चन्द्रगुप्तस्य राजसभाया� यवनराजदू� पदवीमधिष्ठितवान् � अय� राजदूत� भारतीयपौराणिक- पण्डितेभ्य� प्राप्ताया� सूचनाय� अनुसारेण मगधराजानां संख्याविषय� निर्णीतवान� यद� भारत� (अर्थात� मगधदेश�) [asmin nibandhe yavanarājadūtasya megasthanījākhyasya vacanānyava- lambya ādirājapṛthorārabhya candraguptaparyantānā� purāṇoktānā� magadha- nareśānā� śāsanakrama� kālakramaścāvadhārita� | megasthanījanāmā yavana- rājadūtī khrīṣṭābdātpūrva� 302 varṣe magadharājasya candraguptasya rājasabhāyā� yavanarājadūta padavīmadhiṣṭhitavān | aya� rājadūta� bhāratīyapaurāṇika- paṇḍitebhya� prāptāyā� sūcanāyā anusāreṇa magadharājānā� saṃkhyāviṣaye nirṇītavān yad bhārate (arthāt magadhadeśe) ] 'डायोनिसस [ḍҴDzԾ ] ' ( Dionysus) नृपादारभ्य [ṛpⲹ ] 'सैन्ड्रोकोटस [ḍrǰṭa] ' (Sandrocottus) नृपपर्यन्त� १५� राजानो राज्यं चक्रुः � अस्मिन� निबन्ध� लेखकमहोदये� सप्रमाणं प्रतिपादित� यद� [nṛpaparyanta� 153 rājāno rājya� cakru� | asmin nibandhe lekhakamahodayena sapramāṇa� pratipādita� yad ] 'डायोनिसस [ḍҴDzԾ] ' नामा नृपः आदिराजपृथुरेवासीत्, [nāmā nṛpa� ādirājapṛthurevāsīt, ] 'सैण्ड्रोकोटस [ṇḍǰṭa] ' नामा � नृपो गुप्तवंश संस्थापक� प्रथमः चन्द्रगुप्� आसीत् यः खीष्टाब्दात् पूर्� ३२�-३२� वर्ष� मगधसिंहासनमारुरो� � आधुनिक� इतिहासकारा� मन्यन्ते यद� मेगस्थनीजोक्तः सैण्ड्रोक्रोटसनामा नृपः चन्द्रगुप्तमौर्य आसीत्, परन्तु लेखकमहोदयेनात्� पुराणोक्ताना� प्रमाणानां यवनैतिहा- सिकाना� वचनाना� � आधारेण आधुनिकैतिहासकाराणाम् इद� मत� निरस्य पूर्वोक्तं मत� स्थापितम� ।] [nāmā ca nṛpo guptavaṃśa saṃsthāpaka� prathama� candragupta āsīt ya� khīṣṭābdāt pūrva 325-324 varṣe magadhasiṃhāsanamāruroha | ādhunikā itihāsakārā� manyante yad megasthanījokta� saiṇḍrokroṭasanāmā nṛpa� candraguptamaurya āsīt, parantu lekhakamahodayenātra purāṇoktānā� pramāṇānā� yavanaitihā- sikānā� vacanānā� ca ādhāreṇa ādhunikaitihāsakārāṇām ida� mata� nirasya pūrvokta� mata� sthāpitam |] ] I Megasthenes was the Greek ambassador sent by Seleucus Nicator in c. 302 B. C. to the court of the Indian king whom the Greeks called Sandrocottus and whose capital they designated as Palibothra in the country of the Prasii. Scholars have identified the Prasii as the Prachya (Easterners) and Palibothra as Pāṭali- putra and seen the eastern kingdom of Magadha, whose capital was Pātaliputra, in the Greek references to the Prasii. The name "Sandrocottus" has been equated with "Chandragupta" and the king who received Megasthenes is said to have been Chandragupta Maurya who, like Sandrocottus, was the founder of a dynasty in Magadha. 2
