365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

107 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 107 has not been proofread.

Jan. 1966] श्रीनारदपुराणम� [śī岹ܰṇa ] 99 प्रयत्नाभावेनानेके पाठभेदाः परस्परविरुद्धा अप� संभवन्तीति नाश्चर्यम् �
सांप्रतिकेषु त्रिचतुःशताब्दीतः पूर्वं प्रादुर्भूतेषु तुलसीरामायणादिष� पाठभेदाः संभवन्ति,
तत्र किमु वक्तव्यमनेकसहस्रवर्षेभ्य� पूर्वं प्रादुर्भूतपुराणवाङ्मयविषय� � यत्केवलं
श्रोतृवक्त�-गुरुशिष्यपरम्परय� कर्णानुकर्णश्रवणद्वारा लिपिलेखनात्पूर्व� रक्षितम् �
पुराणैर्भारतीयाना� हृदयेष� धार्मि� संस्का� व्रत-देवत� - वे�-दर्श�-धर्मशास्त्रादि-
भारताखण्डादिकं � दृढं सुस्थिरं � कीलकवन्निवेशितमा बाल्यात्सुस्थिरमन्तः प्रविष्ट-
मास्ते � तत्त� सांप्रतिकैर्धर्मनिरपेक्षैः केवलमितिहासप्रत्यक्षादिप्रमाणद्वार� सत्यमर्थ -
ममिलिप्सुभिः कदाप� यत्नशतैरपि � निष्कासयितुं � शक्यम् � एतदे� भगवत�
व्यासदेवस्� कृष्णद्वैपायनस्य पञ्चसहस्रवर्षपर्यन्त� जगतीतल� विशेषत� भारत� �
धार्मिकं दार्शनिक� चादर्शभूतं साम्राज्यं विद्यत� � यच्च जाति-दे�-धर्म-संप्रदाय-
आचार-भाषादिभिर्भेदै� कदाप्युच्छेत्तुं � शक्यते � अग्रेऽपि तथैव सुनिश्चितं
सुनिश्चल� � स्थास्यत्येव � भूमावस्यामनेके सम्राजाः समागता विनष्टाश्च तत्र केषा�
� � नामान्यप� � श्रूयन्त� � परन्तु व्यासदेवस्� जनस्वान्तेषु निर्विरोधं बद्धादरं
साम्राज्यं तिष्ठत्येव �
पुराणवाङ्म� जाते� भारती� जनमनस्सु परमेश्वरश्रद्ध� - पूर्वजन्मविश्वास-
परमेश्वरश्रद्ध�-पूर्वजन्मविश्वास-
कृतकर्मफलावश्यभोक्तृत्�-प्रभृतयोऽनेक� गुणा भारतीयेतर दुर्लभ� अन्तःस्थापित�-
श्विरं निश्चलता� गताः, संप्रत� दूरतरमधोनिपतितान�, दरिद्रान�, पाश्चात्यभौतिक-
सिद्धिचा� चिक्यचकितान् किंकर्तव्यमूढान् उत्कोचपरायणान् सर्वतः शत्र�-
भिराक्रान्तानष� समुद्धरेयुरिति निश्चप्रचम� �
,
एतत्सर्व� तदैव संभवितुं शक्येत यद� पुराणवाङ्मयस्य वास्तविक� सत्य�
स्वरूपमन� कविद्वत्समालोचित� निष्पक्षपातरहितं प्रा� इदमे� सत्यमिति सर्वैरङ्गी-
क्रियमाण� सर्वेषां कृते विशुद्धरूप� समुपलभ्येत � तत्त� बहुविशिष्ट विद्वतत्परिश्र�-
बहुद्रव्यव्य�- बहुकालसाध्यं � समस्ति � प्रदेशराज्यै� केन्द्रराज्येण � तत्संपादयितु�
शक्यते � एतदर्थमुत्तरप्रदेशराज्यद्वार� श्री डा� सम्पूर्णानन्दमहोदयैस्तदात्वे
मुख्यमन्त्रिभि� समालोच्यैतत्कार्यं संपादयितुमेक� समितिः समायोजित�, यत्राहमप्येक�
घट� आसम् � परन्त्वन्यकार्यवत्तदपि शोभन� कार्यमग्रे � प्रचलितमित्यहो
दुर्भाग्यं भारतीयानाम् �
[prayatnābhāvenāneke pāṭhabhedā� parasparaviruddhā api saṃbhavantīti nāścaryam |
sāṃpratikeṣu tricatuḥśatābdīta� pūrva� prādurbhūteṣu tulasīrāmāyaṇādiṣu pāṭhabhedā� saṃbhavanti,
tatra kimu vaktavyamanekasahasravarṣebhya� pūrva� prādurbhūtapurāṇavāṅmayaviṣaye | yatkevala�
śrotṛvakt�-guruśiṣyaparamparayā karṇānukarṇaśravaṇadvārā lipilekhanātpūrva� rakṣitam |
purāṇairbhāratīyānā� hṛdayeṣu dhārmika saṃskāra vrata-devatā - veda-darśana-dharmaśāstrādi-
bhāratākhaṇḍādika� ca dṛḍha� susthira� ca kīlakavanniveśitamā bālyātsusthiramanta� praviṣṭa-
māste | tattu sāṃpratikairdharmanirapekṣai� kevalamitihāsapratyakṣādipramāṇadvārā satyamartha -
mamilipsubhi� kadāpi yatnaśatairapi na niṣkāsayitu� ca śakyam | etadeva bhagavato
vyāsadevasya kṛṣṇadvaipāyanasya pañcasahasravarṣaparyanta� jagatītale viśeṣato bhārate ca
dhārmika� dārśanika� cādarśabhūta� sāmrājya� vidyate | yacca jāti-deśa-dharma-saṃpradāya-
ācāra-bhāṣādibhirbhedai� kadāpyucchettu� na śakyate | agre'pi tathaiva suniścita�
suniścala� ca sthāsyatyeva | bhūmāvasyāmaneke samrājā� samāgatā vinaṣṭāśca tatra keṣāṃ
ca na nāmānyapi na śrūyante | parantu vyāsadevasya janasvānteṣu nirvirodha� baddhādara�
sāmrājya� tiṣṭhatyeva |
purāṇavāṅmaya jātena bhāratīya janamanassu parameśvaraśraddhā - pūrvajanmaviśvāsa-
貹śś-ūᲹԳś-
kṛtakarmaphalāvaśyabhoktṛtva-prabhṛtayo'neke guṇ� bhāratīyetara durlabhā antaḥsthāpitā-
śvira� niścalatā� gatā�, saṃprati dūrataramadhonipatitān, daridrān, pāścātyabhautika-
siddhicāka cikyacakitān kiṃkartavyamūḍhān utkocaparāyaṇān sarvata� śatru-
bhirākrāntānaṣi samuddhareyuriti niścapracam |
,
etatsarva� tadaiva saṃbhavitu� śakyeta yadā purāṇavāṅmayasya vāstavika� satya�
svarūpamane kavidvatsamālocita� niṣpakṣapātarahita� prāya idameva satyamiti sarvairaṅgī-
kriyamāṇa� sarveṣāṃ kṛte viśuddharūpa� samupalabhyeta | tattu bahuviśiṣṭa vidvatatpariśrama-
bahudravyavyaya- bahukālasādhya� ca samasti | pradeśarājyai� kendrarājyeṇa ca tatsaṃpādayitu�
śakyate | etadarthamuttarapradeśarājyadvārā śrī ḍ�0 sampūrṇānandamahodayaistadātve
mukhyamantribhi� samālocyaitatkārya� saṃpādayitumekā samiti� samāyojitā, yatrāhamapyeko
ghaṭaka āsam | parantvanyakāryavattadapi śobhana� kāryamagre na pracalitamityaho
durbhāgya� bhāratīyānām |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: