Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
107 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1966] श्रीनारदपुराणम� [śī岹ܰṇa ] 99 प्रयत्नाभावेनानेके पाठभेदाः परस्परविरुद्धा अप� संभवन्तीति नाश्चर्यम् �
सांप्रतिकेषु त्रिचतुःशताब्दीतः पूर्वं प्रादुर्भूतेषु तुलसीरामायणादिष� पाठभेदाः संभवन्ति,
तत्र किमु वक्तव्यमनेकसहस्रवर्षेभ्य� पूर्वं प्रादुर्भूतपुराणवाङ्मयविषय� � यत्केवलं
श्रोतृवक्त�-गुरुशिष्यपरम्परय� कर्णानुकर्णश्रवणद्वारा लिपिलेखनात्पूर्व� रक्षितम् �
पुराणैर्भारतीयाना� हृदयेष� धार्मि� संस्का� व्रत-देवत� - वे�-दर्श�-धर्मशास्त्रादि-
भारताखण्डादिकं � दृढं सुस्थिरं � कीलकवन्निवेशितमा बाल्यात्सुस्थिरमन्तः प्रविष्ट-
मास्ते � तत्त� सांप्रतिकैर्धर्मनिरपेक्षैः केवलमितिहासप्रत्यक्षादिप्रमाणद्वार� सत्यमर्थ -
ममिलिप्सुभिः कदाप� यत्नशतैरपि � निष्कासयितुं � शक्यम् � एतदे� भगवत�
व्यासदेवस्� कृष्णद्वैपायनस्य पञ्चसहस्रवर्षपर्यन्त� जगतीतल� विशेषत� भारत� �
धार्मिकं दार्शनिक� चादर्शभूतं साम्राज्यं विद्यत� � यच्च जाति-दे�-धर्म-संप्रदाय-
आचार-भाषादिभिर्भेदै� कदाप्युच्छेत्तुं � शक्यते � अग्रेऽपि तथैव सुनिश्चितं
सुनिश्चल� � स्थास्यत्येव � भूमावस्यामनेके सम्राजाः समागता विनष्टाश्च तत्र केषा�
� � नामान्यप� � श्रूयन्त� � परन्तु व्यासदेवस्� जनस्वान्तेषु निर्विरोधं बद्धादरं
साम्राज्यं तिष्ठत्येव �
पुराणवाङ्म� जाते� भारती� जनमनस्सु परमेश्वरश्रद्ध� - पूर्वजन्मविश्वास-
परमेश्वरश्रद्ध�-पूर्वजन्मविश्वास-
कृतकर्मफलावश्यभोक्तृत्�-प्रभृतयोऽनेक� गुणा भारतीयेतर दुर्लभ� अन्तःस्थापित�-
श्विरं निश्चलता� गताः, संप्रत� दूरतरमधोनिपतितान�, दरिद्रान�, पाश्चात्यभौतिक-
सिद्धिचा� चिक्यचकितान् किंकर्तव्यमूढान् उत्कोचपरायणान् सर्वतः शत्र�-
भिराक्रान्तानष� समुद्धरेयुरिति निश्चप्रचम� �
,
एतत्सर्व� तदैव संभवितुं शक्येत यद� पुराणवाङ्मयस्य वास्तविक� सत्य�
स्वरूपमन� कविद्वत्समालोचित� निष्पक्षपातरहितं प्रा� इदमे� सत्यमिति सर्वैरङ्गी-
क्रियमाण� सर्वेषां कृते विशुद्धरूप� समुपलभ्येत � तत्त� बहुविशिष्ट विद्वतत्परिश्र�-
बहुद्रव्यव्य�- बहुकालसाध्यं � समस्ति � प्रदेशराज्यै� केन्द्रराज्येण � तत्संपादयितु�
शक्यते � एतदर्थमुत्तरप्रदेशराज्यद्वार� श्री डा� सम्पूर्णानन्दमहोदयैस्तदात्वे
मुख्यमन्त्रिभि� समालोच्यैतत्कार्यं संपादयितुमेक� समितिः समायोजित�, यत्राहमप्येक�
घट� आसम् � परन्त्वन्यकार्यवत्तदपि शोभन� कार्यमग्रे � प्रचलितमित्यहो
दुर्भाग्यं भारतीयानाम् �
[prayatnābhāvenāneke pāṭhabhedā� parasparaviruddhā api saṃbhavantīti nāścaryam |
sāṃpratikeṣu tricatuḥśatābdīta� pūrva� prādurbhūteṣu tulasīrāmāyaṇādiṣu pāṭhabhedā� saṃbhavanti,
tatra kimu vaktavyamanekasahasravarṣebhya� pūrva� prādurbhūtapurāṇavāṅmayaviṣaye | yatkevala�
śrotṛvakt�-guruśiṣyaparamparayā karṇānukarṇaśravaṇadvārā lipilekhanātpūrva� rakṣitam |
purāṇairbhāratīyānā� hṛdayeṣu dhārmika saṃskāra vrata-devatā - veda-darśana-dharmaśāstrādi-
bhāratākhaṇḍādika� ca dṛḍha� susthira� ca kīlakavanniveśitamā bālyātsusthiramanta� praviṣṭa-
māste | tattu sāṃpratikairdharmanirapekṣai� kevalamitihāsapratyakṣādipramāṇadvārā satyamartha -
mamilipsubhi� kadāpi yatnaśatairapi na niṣkāsayitu� ca śakyam | etadeva bhagavato
vyāsadevasya kṛṣṇadvaipāyanasya pañcasahasravarṣaparyanta� jagatītale viśeṣato bhārate ca
dhārmika� dārśanika� cādarśabhūta� sāmrājya� vidyate | yacca jāti-deśa-dharma-saṃpradāya-
ācāra-bhāṣādibhirbhedai� kadāpyucchettu� na śakyate | agre'pi tathaiva suniścita�
suniścala� ca sthāsyatyeva | bhūmāvasyāmaneke samrājā� samāgatā vinaṣṭāśca tatra keṣāṃ
ca na nāmānyapi na śrūyante | parantu vyāsadevasya janasvānteṣu nirvirodha� baddhādara�
sāmrājya� tiṣṭhatyeva |
purāṇavāṅmaya jātena bhāratīya janamanassu parameśvaraśraddhā - pūrvajanmaviśvāsa-
貹śś-ūᲹԳś-
kṛtakarmaphalāvaśyabhoktṛtva-prabhṛtayo'neke guṇ� bhāratīyetara durlabhā antaḥsthāpitā-
śvira� niścalatā� gatā�, saṃprati dūrataramadhonipatitān, daridrān, pāścātyabhautika-
siddhicāka cikyacakitān kiṃkartavyamūḍhān utkocaparāyaṇān sarvata� śatru-
bhirākrāntānaṣi samuddhareyuriti niścapracam |
,
etatsarva� tadaiva saṃbhavitu� śakyeta yadā purāṇavāṅmayasya vāstavika� satya�
svarūpamane kavidvatsamālocita� niṣpakṣapātarahita� prāya idameva satyamiti sarvairaṅgī-
kriyamāṇa� sarveṣāṃ kṛte viśuddharūpa� samupalabhyeta | tattu bahuviśiṣṭa vidvatatpariśrama-
bahudravyavyaya- bahukālasādhya� ca samasti | pradeśarājyai� kendrarājyeṇa ca tatsaṃpādayitu�
śakyate | etadarthamuttarapradeśarājyadvārā śrī ḍ�0 sampūrṇānandamahodayaistadātve
mukhyamantribhi� samālocyaitatkārya� saṃpādayitumekā samiti� samāyojitā, yatrāhamapyeko
ghaṭaka āsam | parantvanyakāryavattadapi śobhana� kāryamagre na pracalitamityaho
durbhāgya� bhāratīyānām |
]
