Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 4, Part 1 (1962)
196 (of 236)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
190
पुराणम� - [purāṇam - ] ʱĀ
64 : तथ� दुकूलाम्बरशालिनी त्�
मृगारिचर्माभिवृतस्तु रुद्रः �
[ [tathā dukūlāmbaraśālinī tva
mṛgāricarmābhivṛtastu rudra� |
[] Vol. IV, No. 1
त्� � चन्दनात्क्ता � � भस्म भू (रू) षितः [tva � candanātktā sa ca bhasma bhū (rū) ṣita� ] 69 : स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे
[stanadvaye'smin haricandanāspade
] 67 : वधूदुकूल� कलहंसलक्षण�
गजाजिन� शोरिगतविन्दुर्वा� � �
पद� चिताभस्मरज� करिष्यति �
[vadhūdukūla� kalahaṃsalakṣaṇa�
gajājina� śorigatavindurvāṣa ca |
pada� citābhasmaraja� kariṣyati |
] ""
� युक्तरूप� प्रतिभात� मे त्विदम�
[na yuktarūpa� pratibhāti me tvidam
] 69 :
प्रयुक्तरूपं किमत� पर� वद �
[prayuktarūpa� kimata� para� vada |
] 65 : एव� वादिनि विप्रेन्द्रे
[eva� vādini viprendre
] VI. 84 :
एव� वादि� देवर्ष�
[eva� vādina devarṣo
] Parvati's reply-
"
66 : शिवो वाप्यथवा भीमः
सधनो निर्धनोऽपि वा �
प्रलंकृत� वा देवेशः
तथ� वाप्यनलङ्कृत� �
[śivo vāpyathavā bhīma�
sadhano nirdhano'pi vā |
pralaṃkṛto vā deveśa�
tathā vāpyanalaṅkṛta� |
] 67 : निवार्यतामयं भिक्षु�
विवक्षुः स्फुरिताधर� �
� तथ� निन्दक� पापी
यथ� श्रोता-
,, [nivāryatāmaya� bhikṣu�
vivakṣu� sphuritādhara� |
na tathā nindaka� pāpī
yathā śrotā-
,, ] 68 : ततोऽत्यजद् भिक्षुरूपं
स्वरूपस्थोऽभवच्छिव� �
[tato'tyajad bhikṣurūpa�
svarūpastho'bhavacchiva� |
] Ch. 52 Marriage.
$1. 1 : तत� संपूजितो रुद्रः
सस्मार � महर्षींस्त�
अरुन्धत्या सम� तत� �
[tata� saṃpūjito rudra�
sasmāra ca maharṣīṃstu
arundhatyā sama� tata� ||
] 11 : ता� मदर्था� शैलेन्द्रो
याच्यतां द्विजसत्तमाः �
[tā� madarthāya śailendro
yācyatā� dvijasattamā� |
] 11 13. Siva to Arundhati
पुरन्ध्रयो हि पुरन्ध्रीणा�
गीतं धर्मस्� वै विदु� �
[purandhrayo hi purandhrīṇāṃ
gīta� dharmasya vai vidu� |
] V. 77 : � भीमरूप� शि� इत्युदीर्यत�
[na bhīmarūpa� śiva ityudīryate
] ")
"
" "
29 अकिञ्चनस्सन् प्रभवः � संपदाम�
विभूषणोद्भास� पिनद्धभोगि वा
[akiñcanassan prabhava� sa saṃpadām
vibhūṣaṇodbhāsi pinaddhabhogi vā
] 83 : निवार्यतामाल� किमप्ययं बटुः
[nivāryatāmāli kimapyaya� baṭu�
] 29 97 पुनर्विवक्षु� स्फुरितोत्तराधरः �
� केवल� यो महतोऽपभाषत�
शृणोति तस्मादपि यः � पापभाक� �
,, [punarvivakṣu� sphuritottarādhara� |
na kevala� yo mahato'pabhāṣate
śṛṇoti tasmādapi ya� sa pāpabhāk |
,, ] 84 : स्वरूपमास्था� � ता� कृतस्मित�
[svarūpamāsthāya ca tā� kṛtasmita�
] VI, 3 : ऋषीन् ज्योतिर्मयान� सप्त
[ṛṣīn jyotirmayān sapta
] 4:
सस्मार स्मरशासन� �
सारुन्धतीका� सपदि
प्रादुरासन� पुरः प्रभोः �
[sasmāra smaraśāsana� |
sārundhatīkā� sapadi
prādurāsan pura� prabho� |
] 29 : तामस्मदर्थ� युष्माभि�
याचितव्य� हिमालय� �
[tāmasmadarthe yuṣmābhi�
yācitavyo himālaya� |
] 32 : प्रायेणैवं विधे कार्ये
[prāyeṇaiva� vidhe kārye
] 26 : Himavān to the sages : 54:
अनभ्रवृष्टिः किमियम�
पुरन्ध्रीणा� प्रगल्भत� �
[anabhravṛṣṭi� kimiyam
purandhrīṇāṃ pragalbhatā |
] cf. also 13 :
क्रियाणा� खल� धर्म्याणां
सत्पत्न्यो मूलकारणम� �
अपमेघोदय� वर्षम्
[kriyāṇāṃ khalu dharmyāṇāṃ
satpatnyo mūlakāraṇam |
apameghodaya� varṣam
]
