365bet

Essay name: Ushaharana Kavya of Trivikrama Pandita (Study)

Author: Pranesh R. Archak
Affiliation: Karnatak University / Department of Sanskrit

This is a study and English summary of the the Ushaharana Kavya—an Sanskrit epic poem written by Trivikrama Pandita in the 13th century. The thesis highlights Trivikrama’s dual identity as a philosopher and poet, showcasing his profound contributions to Sanskrit literature, especially through the Usaharana.

Chapter 4 - Ushaharana-kavya as a Mahakavya—justification

Page:

2 (of 15)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 2 has not been proofread.

100
नायक� प्रागुपन्यस्� वंशवीर्यश्रुतादिभिः �
� तस्यैव वध� ब्रूयादन्योत्कर्षाभिधित्सय� ||
यद� काव्यशरीरस्य � � व्यापितयेष्यते �
� चाभ्युदयभाक् तस्य मुधादौ ग्रहणं स्तव� ||
[nāyaka� prāgupanyasya vaṃśavīryaśrutādibhi� |
na tasyaiva vadha� brūyādanyotkarṣābhidhitsayā ||
yadi kāvyaśarīrasya na sa vyāpitayeṣyate |
na cābhyudayabhāk tasya mudhādau grahaṇa� stave ||
]
Dandin lays down :
सर्गबन्ध� महाकाव्यमुच्यत� तस्य लक्षणम� �
आशीर्नमस्क्रिया वस्तुनिर्देश� वापि तन्मुखम् �
इतिहासकथोद्भूतमितरद्धा सदाश्रयम� �
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् �
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनै� �
उद्यानसलिलक्रीडामधुपानरतोत्सवै� ।।
विप्रलम्भैर्विवाहैश्� कुमारोदयवर्णनै� �
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरप� ।।
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् �
[sargabandho mahākāvyamucyate tasya lakṣaṇam |
āśīrnamaskriyā vastunirdeśo vāpi tanmukham ||
itihāsakathodbhūtamitaraddhā sadāśrayam |
caturvargaphalopeta� caturodāttanāyakam ||
nagarārṇavaśailartucandrārkodayavarṇanai� |
udyānasalilakrīḍāmadhupānaratotsavai� ||
vipralambhairvivāhaiśca kumārodayavarṇanai� |
mantradūtaprayāṇājināyakābhyudayairapi ||
alaṅkṛtamasaṃkṣipta� rasabhāvanirantaram |
]
1 सर्गैरनतिविस्तीर्णै� श्रव्यवृत्तै� सुसन्धिभिः ||
सर्वत्रभिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् �
काव्यं कल्पान्तरस्थाय� जाये� सदलङ्कृत� �
न्यूनमप्यत्र यै� कैश्चिदङ्ङ्गैः काव्यं � दुष्यत� �
यद्युपात्तेष� सम्पत्तिराराधयति तद्विद� ।।
गुणत� प्रागुपन्यस्� नायक� ते� विद्विषाम् �
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः �
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरप� �
तज्जयान्नायकोत्कर्षवर्णन� � धिनोति नः �
[sargairanativistīrṇai� śravyavṛttai� susandhibhi� ||
sarvatrabhinnavṛttāntairupeta� lokarañjakam |
kāvya� kalpāntarasthāyi jāyeta sadalaṅkṛti ||
nyūnamapyatra yai� kaiścidaṅṅgai� kāvya� na duṣyati |
yadyupātteṣu sampattirārādhayati tadvida� ||
guṇata� prāgupanyasya nāyaka� tena vidviṣām |
nirākaraṇamityeṣa mārga� prakṛtisundara� ||
vaṃśavīryaśrutādīni varṇayitvā riporapi |
tajjayānnāyakotkarṣavarṇana� ca dhinoti na� ||
]
Viśvanātha puts forth;
3 सर्गबन्ध� महाकाव्य� तत्रैक� नायक� सुरः �
सद्वंश� क्षत्रिय� वाऽप� धीरोदात्तगुणान्वित� �
एकवंशभवा भूपा� कुलज� बहवोपि वा �
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते �
[sargabandho mahākāvya� tatraiko nāyaka� sura� |
sadvaṃśa� kṣatriyo vā'pi dhīrodāttaguṇānvita� ||
ekavaṃśabhavā bhūpā� kulajā bahavopi vā |
śṛṅgāravīraśāntānāmeko'ṅgī rasa iṣyate ||
]
2. Bhāmaha, Kāvyalaṃkāra.
3.
Dandin, Kāvyādarśa.
2

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: