Essay name: Ushaharana Kavya of Trivikrama Pandita (Study)
Author:
Pranesh R. Archak
Affiliation: Karnatak University / Department of Sanskrit
This is a study and English summary of the the Ushaharana Kavya—an Sanskrit epic poem written by Trivikrama Pandita in the 13th century. The thesis highlights Trivikrama’s dual identity as a philosopher and poet, showcasing his profound contributions to Sanskrit literature, especially through the Usaharana.
Chapter 4 - Ushaharana-kavya as a Mahakavya—justification
2 (of 15)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
100
नायक� प्रागुपन्यस्� वंशवीर्यश्रुतादिभिः �
� तस्यैव वध� ब्रूयादन्योत्कर्षाभिधित्सय� ||
यद� काव्यशरीरस्य � � व्यापितयेष्यते �
� चाभ्युदयभाक् तस्य मुधादौ ग्रहणं स्तव� ||
[nāyaka� prāgupanyasya vaṃśavīryaśrutādibhi� |
na tasyaiva vadha� brūyādanyotkarṣābhidhitsayā ||
yadi kāvyaśarīrasya na sa vyāpitayeṣyate |
na cābhyudayabhāk tasya mudhādau grahaṇa� stave ||
] Dandin lays down :
सर्गबन्ध� महाकाव्यमुच्यत� तस्य लक्षणम� �
आशीर्नमस्क्रिया वस्तुनिर्देश� वापि तन्मुखम् �
इतिहासकथोद्भूतमितरद्धा सदाश्रयम� �
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् �
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनै� �
उद्यानसलिलक्रीडामधुपानरतोत्सवै� ।।
विप्रलम्भैर्विवाहैश्� कुमारोदयवर्णनै� �
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरप� ।।
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् �
[sargabandho mahākāvyamucyate tasya lakṣaṇam |
āśīrnamaskriyā vastunirdeśo vāpi tanmukham ||
itihāsakathodbhūtamitaraddhā sadāśrayam |
caturvargaphalopeta� caturodāttanāyakam ||
nagarārṇavaśailartucandrārkodayavarṇanai� |
udyānasalilakrīḍāmadhupānaratotsavai� ||
vipralambhairvivāhaiśca kumārodayavarṇanai� |
mantradūtaprayāṇājināyakābhyudayairapi ||
alaṅkṛtamasaṃkṣipta� rasabhāvanirantaram |
] 1 सर्गैरनतिविस्तीर्णै� श्रव्यवृत्तै� सुसन्धिभिः ||
सर्वत्रभिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् �
काव्यं कल्पान्तरस्थाय� जाये� सदलङ्कृत� �
न्यूनमप्यत्र यै� कैश्चिदङ्ङ्गैः काव्यं � दुष्यत� �
यद्युपात्तेष� सम्पत्तिराराधयति तद्विद� ।।
गुणत� प्रागुपन्यस्� नायक� ते� विद्विषाम् �
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः �
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरप� �
तज्जयान्नायकोत्कर्षवर्णन� � धिनोति नः �
[sargairanativistīrṇai� śravyavṛttai� susandhibhi� ||
sarvatrabhinnavṛttāntairupeta� lokarañjakam |
kāvya� kalpāntarasthāyi jāyeta sadalaṅkṛti ||
nyūnamapyatra yai� kaiścidaṅṅgai� kāvya� na duṣyati |
yadyupātteṣu sampattirārādhayati tadvida� ||
guṇata� prāgupanyasya nāyaka� tena vidviṣām |
nirākaraṇamityeṣa mārga� prakṛtisundara� ||
vaṃśavīryaśrutādīni varṇayitvā riporapi |
tajjayānnāyakotkarṣavarṇana� ca dhinoti na� ||
] Viśvanātha puts forth;
3 सर्गबन्ध� महाकाव्य� तत्रैक� नायक� सुरः �
सद्वंश� क्षत्रिय� वाऽप� धीरोदात्तगुणान्वित� �
एकवंशभवा भूपा� कुलज� बहवोपि वा �
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते �
[sargabandho mahākāvya� tatraiko nāyaka� sura� |
sadvaṃśa� kṣatriyo vā'pi dhīrodāttaguṇānvita� ||
ekavaṃśabhavā bhūpā� kulajā bahavopi vā |
śṛṅgāravīraśāntānāmeko'ṅgī rasa iṣyate ||
] 2. Bhāmaha, Kāvyalaṃkāra.
3.
Dandin, Kāvyādarśa.
2
