Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
181 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अथ एकोनविंशोऽध्यायः � ऋषयः योविष्णुर्गरुक्षेत्र� पङ्केरुहसरस्तट� � अध्युवास मुनिश्रेष्ठः � [atha ekonaviṃśo'dhyāya� | ṛṣaya� yoviṣṇurgarukṣetre paṅkeruhasarastaṭe | adhyuvāsa muniśreṣṭha� sa] ' के� परिपूजित� ।। वैनतेयपुरेशस्य तस्य माहात्म्यमुत्तमम� � विस्तराद ब्रुही नः सू� [kena paripūjita� || vainateyapureśasya tasya māhātmyamuttamam | vistarāda bruhī na� sūta ] 'पञ्चतीर्थस्यवैभवम् ।। सूतः तत्क्षेत्रविबुधास्सर्व� मुनयस्� पुराविदः � आदिक्षेत्र� विराट्क्षेत्रमितिनाम्न� वदन्ति ते ।। तस्यादिक्षेत्रवर्यस्� माहात्म्यं प्रवदामि वः � पुराभून्या� जगज्यातं लीनमासीद् युगक्षये ।। � � � � चतुर्दशजगच्चक्रं संप्रोता पृथिवी तद� � अण्डात्मिक� विजीनाभूदप्सूदप्सूदः कमथानल� ।। विलोनो� वभद् सोऽग्निरनिलैभूल्लयंगतः � नभस्यन्तर्गत� वायुराकाशन्त� युगक्षये ।। शब्दमात्रेविलीनं स्यात् कलायान्तुलयंगतः। � � कल� बिन्दौ लय� प्राप्ता बिन्दुर्नादेक्षय� गत� � � � सनाद� प्रणवे लीनः सविशिष्ट� तु तजसि � तत्तेज� विष्णुमायाया� लीनमासीन्मुनीश्वराः � � [pañcatīrthasyavaibhavam || sūta� tatkṣetravibudhāssarve munayasca purāvida� | ādikṣetra� virāṭkṣetramitināmnā vadanti te || tasyādikṣetravaryasya māhātmya� pravadāmi va� | purābhūnyā� jagajyāta� līnamāsīd yugakṣaye || 1 2 3 4 caturdaśajagaccakra� saṃprotā pṛthivī tadā | aṇḍātmikā vijīnābhūdapsūdapsūda� kamathānale || vilono' vabhad so'gniranilaibhūllayaṃgata� | nabhasyantargato vāyurākāśantu yugakṣaye || śabdamātrevilīna� syāt kalāyāntulayaṃgataḥ| 5 6 kalā bindau laya� prāptā bindurnādekṣaya� gata� | | 7 sanāda� praṇave līna� saviśiṣṭe tu tajasi | tattejo viṣṇumāyāyā� līnamāsīnmunīśvarā� | | ] 1 खल्गेन [khalgena ] A8 2 पत्मतीर्थस्य [貹ٳīٳⲹ ] A7 377 �
[8
]
