365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 18 - Ashtadasha Adhyaya (astadaso'dhyayah)

Warning! Page nr. 173 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha astadaso'dhyayah | sutah- yoginah purnasailendram nanadivyaisadhani ca | sailodakanca dadrsuh ksanabhedi ca visruta ' || purnapuskaranim ramyam siddhanagarjunadayah | kayasiddhi param prapuh tattadausadhasevanat || tatraiva vasatincakruradrsyah sarvajantubhih | tasmat siddhacala iti namasit purnabhubhrtah || pascat tretayugecasidaisadhalaya dutyapi | samanito hanumata lankam pragausadhacalah || vanaranam hitarthaya ramaravanayoryudhi | harindragamanam jnatva siddhaste varunantada || prarthayamasuramalah purnacalanivasinah | 1 2 3 oc 4 marutyagamavelayam vavarsa varuno nisi || purnasailapradese'sau sikamgo vayunandanah | hastausadhasaileyam dhunoti svakalebaram || 7. tadausadani divyani vayusunoh karacalat | patitani tatassiddha dadrsuh purnabhudhare || tada prabhrtilokastam vadantyausadhaparvatam | pascat kaliyuge kascid vakramaunitisrudrajah || 8 9 1 visrutma A 7 369

Warning! Page nr. 174 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visrutassiddhasailesmin kayasiddhim param yayau | tasmadvakragirisceti prasiddho bhuvanatraye || sutah- bhargavenapi ramena pujito'bhud munisrah | sucindravipinadhisastulasivipine subhe || tretayugadau devasastacaritram bravimi vah | nirmitam muninapurvam ksatram pindammunisvarah || tallabdhammunipatnya ca ksatraviryamayam mahat | tasmat parasuramakhyo muneh putrobhavatpura || suduskaram samaddisya himasaile mahesvaram | sa tapo niscalancakre nivatagrhadipavat || tatastapovalat prapa kailasam sankaralayam | abhut prasannoramasya srikanthah paramesvarah || jahanyo'pi tam drsta tustava jagadisraram | dehi juskarmarasibhyo muktim me sasibhusana || sarvasatrujayam mama kailasanayaka | ahamanyat vijesyami mamanye nrpabhuvi || madatmana vijesyami mamaham paramesvara ! isvarah- ahameva bhavan rama tasmat tava manoratham || 10 11 12 13 14 15 16 17 18 370

Warning! Page nr. 175 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

da़psitam bhavata yadyattat sarvam bhavatudhruvam | sivah parasuramam tamityuvatvantaradhiyata || sambhoranugraham prapyaramassastrabhrtamvarah | trih saptavarassamhrtya ksatriyanam kulani sah || brahmanebhyo dadau prthvim mahendram parvatam vina | tasmin mahendra sthitvaso dadhyau svakrtakilibanam || janma prabhrti me papam hatva bhupan samarjitam | kimkaromi kada muktistat papaidhad bhavisyati | | tatah parasuramamntam kasyapo munirabravit | ramadaksinadigbhage sucindraksetranayake || 19 20 21 22 llh 23 sthanumaradhya sarvadhadatassu ddhimavapsyasi | kasyapadevamakarnya vacanam bhargavomunih | | 24 avapya sthanunaram tapah kutvasudarunam | aghaughat parimuktobhut purnajyotih sivajnaya | | sucindranatha krpaya suci ramasdabhavat | pascat kaliyugasyadau rajanah simhavikramah | | 25 26 cerascelasca pandyasca trayopisumahaujasah | sucindrasthalamasadya samprapuh paramam bhudam | | 27 2 sarvadhatamah santimavapsasi B 2 371

Warning! Page nr. 176 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dantanadyadyastate ramye mrtyunjayamumapatim | pujayamasa pandeso bhasmoddhulitavigrahah | | colah sthanum mahavisnum pujayamasa bhaktitah | cerah kanyam mahesanim sthanutirtha sthaladhipam || pujayamasa vidhivad sadacarasamanvitah| tatah prasanna sa devi darsamam damadharini | | pradadau ceranrpatehparasaktimanonmani | kanyah tustasmi ceranrpate pujaya bhaktipurvaya || varam varaya rajenda tavabhistam dadamyaham | rajah krtartho'hamume devi darsanadeva te sive | | deve dvije gurau bhaktidrdha mestudivanisam | maddese dharmavrddhisca medha varsantu sarvada | | sarvasasyasamrddhisca bhumissarvaphalairyuta | tvatpadabhaktimacalam dehi damakare mama || 28 29 30 31 32 llh allh m 34 sasariram ca sayujyam dehi me sivavallabhe | evamntapasvinim devim prarthayamasa bhupatih | | 35 kanyah tattathaivastu rajendra parthitam yat tvayanagha | atrabanasuram hatva nivasami mahipate | | 36 tatramukasuram hatva tapasya bhiratanisam | etaddesesvaham bhupa sarvatra nivisamyaham || 37 372

Warning! Page nr. 177 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

mukambikabhagavati ' kalau murtidhirabhrsam | vrddhi prapnoti deso'yam dharmadhyo madanujnaya || guruvayumahaksetrasya daksine jaladhestate| tapah karomi devesam samuddisyastabhauravi | | sabhurmidaksinakasi tatra cera mahipate | darsanam citsabhesasya muktidayakamastute || sukhibhava mahipala mam bhajasva nirantaram | damahastaivamabhasya ceramantaradhiyata || cerassucindranagaramajagama munirah | 38 39 40 41 bhutesa samyagaradhya pandayo spi vidhipurvakam || 42 isallabdhavarah pritah sucindrasthalamayayau | colah sthanum mahavisnum bhaktipurvamapuyat || 43 cerascolascapandasca trayo'pi balasalinah | trigunesam mahalingam pranavakaramarcayan | 44 brahmabhagercayaccerascolastadbhava susrutah | visnubhage munisesta sthanubhagamapujayat || lingagre pandyabhupalo bhaktipurvam samarcayat| rajnantesam prasannobhutrimutryatmakaisvarah || tatprasadat trayobhupassamprapusvamanorathan | annaisca rajasardulaimunibhistridasottamaih | | 45 46 47 3 maya bhagavati A 8 373

Warning! Page nr. 178 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pujitobhud sabhadhisah pusyasvatthavanesvarah | ekada vasavasthanulinge brahmahariran || 48 sampujya vidhivad bhaktya stotram cakremahadbhutam | gurunamarayuthaisca sarvalokajanaissaha || 49 tatastannaradoganaih prinayitvavyajajnapat | sucindranathomadhisanakassamprapyanayakah || 50 indranipramuladevyorambhadyapsarasamganah | nisprakasah samabhavan anendravasakaranat || 41 naradasyavacah srutva sthanuh praha suradhipam | srunuvasavasuddhatman nakam gacchasuraissaha | | 42 indrah - atrevanivasamisa dyaurevasratyakananam | jnanabhumiridam ksetram anya sarvaca karmabhuh | | 56 isvarah prapyaham devayuthe ratrau mam puyayisyali | samprapyedam mahaksetram nakam gacchadhunamaraih || indrah tathastudehidevesa darsanam nahsubhavaham | tirthanca jagatannathadisa nah karunanidhe | | sthanustasyavacah srutva suranam darsanam dadau | mrgasisikhyanaksatre dharnumasi mahesrah || 4 tathastudevasa A 7 374 54 55 56

Warning! Page nr. 179 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vimanam bhasvaram divyamanirddasyanupamam | aruhya sakamumaya devanam darsanam dadau | | adrayamambikadhiso dadau tirthamanuttamama || 57 sthanuh punarvasudine puruhtasuऱà¥yan sambhavyasarvavivudhan munipungavamsca | yesam yatasti manasipsitamadvitiyastesammadat girijayasucindranathah | indradivibudhayuyam sthanutirthata subhe | 58 kanyam samiksya tappascat svam svam padamavapsyatha | | 59 sretravasecchuramarataru sthanum tadarthayat | svamsabhedena devam mam pujayeti ca so'bravita ca so'bravit | | 60 svamsena dvijarupena kalpakassankarajnaya| pujayatyanisam bhaktya vidhivad pranavakrtim || 61 ekamsena sivaproktam samakaryam sucindrasthalat | sutah devasthanu sivaproktam samakarnaya sucisthalat | varatirtham ca lingam ca rajavrksamahasabham | samprapya puspanaksatre gamanayopacakrame || 62 63 svamsabhedasca samsthapya sucindre vasavadayah | asthapya kanyakaksetre sabham dadrsuratbhutam | 64 tatra mukhyesu tirthesu snanam krtvamaragayah | sthanutirthatate'nyonyam sanandam vacamabruvan | patala talanivasinahprapuh svasthanammunipungavacha | urdhvalokanavapuste cordhvalokanivasinacha | 375 65 66

Warning! Page nr. 180 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 gajena coccaisravasamaradyaicha suresvarah prapa divam dharitya | yathahimuktassabhrd visesat pralaॉsannavatrah sivabhakta kisalah | tatrapsarastriyah sarvah pratyujjagmussacipatim | suddhamindram surasrestham h pujayamasuragatam || sacipa pujayamasa yathapurvam nijam patim | indropi pratyaham ratro sampujya sthanumiram || sukhi babhuva valloke pujyamanah surasuraih || 67 68 srutam param vo madhusudanasya katham pravaksyami tapodhanendrah | vedantasaradrumadivyapusvasudhamayim srotrasukhapradatrim | | taksyarthalesasya mahacaritramambhojatirthasya ca mukhyavrttam | visnupratirthokavrttamabdhau vadamyaham vyasamuneh prabhavat iti sucindra sthalamahatmye astadaso'dhyayah samaptah || 69 70 || 71 ur text reads: pravaksyatra Suitable reading is pravaksyami A 7 376

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: