365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 14 - Caturdasha Adhyaya (caturdaso'dhyayah)

Warning! Page nr. 139 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha caturdaso'dhyayah | isvarah - dhimatamagraganyastvam suddhassakalakilbisat | etat sabhasthalam prapya ye drksyanti suradayah || 'jnanajnanakrtam karma tesamapi na vidyate | prajnatirthasya namastu devatirthamiti svarat || pavitrodakamityastu trimukhedakamityapi | s 2 etatsathalasya namastu sucindraksetramityapi || 3 sucindrasadrsam nasti sarvalokesu vasava | nasti patakaleso'pi sucindra sthalavasinam || sucindramiti yo bruyat ksudhah praskhalanadisu | apamrtyubhayannasti tasya sanyam na samsayah || sucindram yati yo martyastasyannadyandam dadatiyah | data pratihita ca samprapnoti param gatim || pavitrasarasi snatva ye janah prthivitale | asvatthatulasibilvarajavrksasvarupinam || jnanat jnanakrtam A 7 335 4 5 6 7

Warning! Page nr. 140 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pradaksinam prakurvanti darsayanti namanti mam | mam hari bharatinathamavayormadhyavasinim || mattebhavadanakaram ye draksyanti janabhuvi | karmabandhavinirmuktah prapnuvanti madalayam || devatirthe sakrt snanam rajabhuruhadarsanam | ye labhante ca matsevam te vai kailasavasinah | | sucindramiti yobruyadajasram nanyamanasah | 9 10 aihikan sakalan bhuktva sa'snute rajatacalam || 11 pavitratirthe ye snatva matapitrormrte'hani | savyapasavyamargena prakuryatilatarpanam || pitrsnam tasya dasyami matpadam canyadurlabham | mule rajatarorindra tilapindam dadati yah | | pitrnuddisya vidhivada brahmamanan bhojayisyati | pitarastasyamadrupa bhavisyanti na samsayah | | ksanam ksanarthamapi va ye vasanti janabhuvi | etat sucindraksetretu te vai nirmuktakilbisah || 12 13 14 15 336

Warning! Page nr. 141 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sucindra bhutale sparse vayuncarati yatra vai | taddesavasinamindra jananam papinamapi | | 16 pasupaksimrgadinam muktih syat karmabandhanat | desantaresu dvipesu girau va vipinesvapi | | yatra kutrasthitavapi devendra madanugrahat | sucindrabhimukhobhutva sthanu mam pranamanti ye || rajaviti bhasante prapnuvanti manorathan | ahameva sthaladhisastirthadhisopi vasava | 17 18 19 rajavaniruhadhisassatyamsatyam vadami te | anugrahanmahendradya etasmin trimukhodake || satsastikotitirthani samayanti na samsayah | tirthanimajjatannrnamahameva phalapradah | | devadyah kalpakadyasca rajabhuruharupinah | 20 21 vasantunityam devendra sucindrasthalanayake || 22 navakhandavanibhage visistam vastu yat bhavet | tadvastuphaladatriyam bhavisyati mahi subha | | 23 337

Warning! Page nr. 142 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

akamo va sakamo va yah pavitrodake subhe | snanamkaroti devendra dhammasivisesatah || 24 majjanat sarvatirthesu yat phalantasya tat bhavet | rajavrksantu mam visnum brahmanam bhuvi ye janah | | 25 pradaksinam prakurvanti sivaratryam visesatah | ekadasyamamayam ca somavare suresvara || bhupradiksanajam punyam tesam bhavati niscitam | 26 sucindrasthalamahatmyam santamadhyayameva va || 27 slokam va slokapadam va slokartham vapi ye janah | pathanti bhaktya srnvanti purvapunyaphalat bhuvi | | 28 samgan vedan puranani vedantopanisadganan | agamanatha sastrani tatvajnanapradani ca || 29 vidyah kalanca pathatam srnvatamapi sadaram | yatphalam bhuvi tattesam phalamastu na samsayah || sucindrasthalamahatmayam pustakam pujayanti ye | sarvabhistapradobhutva tad gehe nivasamyaham || 338 30 31

Warning! Page nr. 143 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sucindrasthalamahatmyam pustakam viduse'dbhutam | sadaksinakam ye dadyuh rajavrksasya sannidhau | | bhaktipurvam surasrestha tasya punyam vadami te | 32 catussagaraparyantam medini danasambhavam || 33 vidyadanodbhavam punyam darbhiksecannadanajam | sarvadanasamudbhutam punyam tasya dadamyaham || 34 tathapyahamrnasthosmi mayedam satamiritam | evam sthanuvacahsrutva devendrah praptasobhanah | | sthanum samprarthayamasa sakrobhaktisamanvitah | indrah- tvadvagamrtapanena krtarthoham jagatpate| sthanuksetrasya magatmayam tvamacaksvadya vistarat | visesacchrotukamosmi raksa mam karunanidhe || isvarah sadhuktam bhavatavajrin sarvakopakarakam | aham pancabharakarah sarvabhutadhinayakah | | 35 llh 36 37 38 mama pancaksarakaram ko vetti bhuvanatraye | akhilesu munindrasu vamadeva munim vina || 39 339

Warning! Page nr. 144 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tasmadaham vamadevah sa eva tava vasava | etadrarajatarermule vadisyati krpambudhih || vamadevamunim yuyam madrupajnanasagaram | sambhavya mam tapasasrunutanandapurvakam || pravadami visesena yusmakam tanmusadaham | tam prapujaya devendra tasyapuja mamastu sa || evamuktvadribhettaram sthanurantaradhiyata | tatah prahrsto devendrassabhapucyaissuradibhih || kurmasesadibhissarve svasuddhyartham samagataih | sardham nimanjaya trimukhodakesmin sthanum harim padmaja rajavrksa | pranamya vaktaramabhirithato'bhucchrotum sabhayam tridivaukasam ca || vamadevassamadaya pustakam svakarambuje | rajavrksam ramadhisam brahmanam sthanusankaram || 40 41 42 43 44 45 pradaksinanamaskaraih prinayitvamrtasvarah | umadhisamahalingam sthanumaprarthayanmunih || 46 340

Warning! Page nr. 145 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

brahmavisnusivakaro sthanomadhisasankara | srotrnam bhava vaktunamrtvamevadya phalapradah || sreta vakta tvamevosi mahatmyamapi sankara | tasmadicchanurupam te sambhavatvasmadisitam || vamadevo mahadevamevam samprarthayan munih | tatah sabhayam daivanam rajavrksasya sannidhau || sthityacaryam ganadhisam vaninca sthanusankaram | pranamya vidhivad bhaktya manovakkayakarmabhih || vaktumarabhate tatra vamadevo munisvarah | 47 48 49 50 tirthaprabhavam lingasya rajavrksasya vaibhavam || 51 bhaktanam bhaktimargancasiddhinagadivaibhavam | sthanutirtaprabhavanca madhusudanavaibhavam || anyasramaprabhavanca saptavaridhivaibhavam | ekadasamaharudravaibhavam harivaibhavam || sarvamindraya devebhyo vamadevo'bravinmunih | vamadevamukhacchrutva sarvasakrapurogamah || 341 52 53 llh 54

Warning! Page nr. 146 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

samavapyaparampritimanyonyam jahrsustada | acaryam pujayamasurindraddamarapumngavah || vamadevamunisrestham vavarsuh puspavrstibhih | vineduh sukhadyani samuddisya munisvarah || sambhavya sthanudevesam vamadevam munisvaram | 55 56 divyani pradadustasmai vastuni surapungavah || 57 dikrapalakadyah srotarah sarve ca vibudhadayah | gurudaksinayacaryam prinayitvavisesatah || 58 airavatam samaropya vamadevam munisvaram | pradaksinam karayitva samprapya sthanusannidhim || 59 punah sarvai ca samprarpurajavrksam sabham subham | tatra sthitassuradhiso manasyekamacintayat || 60 pujamaham karisyami sthanulingaya sulinah | ityalocya svagurunavisvakarmanamahvayat | | 61 visvakarmah - maya kim karaniyante vasavajnapayadyamam | visvakarmanam devendrastadasilpavidamvaram || 62 342

Warning! Page nr. 147 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

devasyalayamadyaivasarvascaryasamanvitam | kurusilpavidam srestha visvakarman mahamate || uktve vam visvakarmanam svayam vajri suresvarah | devasyacottare bhage svaya sakta sarastrayam || gamngakhyam saradakhyam ca yamunabhidhamuttamam | madhye prajnodakancapi vasavovibudhadhipah | | ekakaram takarasau yathavistirnamalayam | tirthasyottarebhage dantanadyasca daksine || 63 64 65 66 svodyanamiva gotrarirakaronnandanam vanam | tadapyalayavistaram sarvapuspasamanvitam || 67 tatraivasthapayasamasa kalpakadisuradruman | kamadhenum ca tatraiva ratnam cintamanim tatha || nijamaravatitulyamakarodvasavah purim | airavatam samaruhya tam purimavaloyana || catuspastyupacaradyaih pascat svarlokanayakah | rathotsavadibhih sthanum pujayamasa vasavah | | 2 ur test reads:purimavalokayat suitable reading is purimavalokayan (A 8) 343 68 69 70

Warning! Page nr. 148 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tatah prasannobhagavan rajakanananayakah | trimurtirupascendrasya pradadau divyadarsanam || sakro'pyaksnam sahasrena trimurtisam samiksya sah | anandabdhau nimagno'bhut tada hrstatanuruhah || andadyantah sthitassarve nirjarasca munisvarah | 71 72 dadarsuh sthanulingesmin prardubhutan mahesvaran || 76 sucindramamukhyasthalavasinaste suradayah padmajavisnusammbhun | anandavaridhimadhyemagna babhuvuralokya mahamunindah | | iti sucindrasthalamahatmye cartudaso'dhyayah samaptah || 344 74

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: