Essay name: Devala-smriti (critical study)
Author:
Mukund Lalji Wadekar
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devala-smriti based on surviving references, emphasizing Devala’s unique viewpoints on social, religious, and philosophical aspects, particularly the Sankhya and Yoga philosophies.
Chapter 9 - The distinctive features of the Devalasmriti
61 (of 165)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
REFERENCES 1) Yadi garbho vipadyeta sravate vapi yositam / - Yavanmās am`sthito garbho dinam tavat sa sūtakah // Parasara s� .3/17. 1 2)
3)
}
A caturthad bhavet sravah patah pancamasasthayoh
ata urdhvam prasuti� syaddas aham sutakam bhavet //
Parasara s. .3/18.
Srave mātustriratram syāts apindas auc avarjitam
pāte maturyathāmāsam pitrādīnām dinatrayam //
-
729 Marici quot. in Mita. on Yāj.S.3/20.
1 4) Garbhasrāve māsatulya nisah suddhestu kāranam /
5)
..(/20).
Ratribhirmāsatulyabhirgarbhasrave visudhyati /
6)
Manu.S. (5/66).
.... Brahmano das arātrena/ pañcadas arātrena rājanyah /
vimsatiratreṇa vaisyah / sudro masena sudhyati/
V.D.S. (4/27-30).
7) Sudhyed vipro das āhena dvādasāhena bhūmipah /
Vaisyah pañcadas āhena sūdro masena sudhyati //
1 Manu.S. (V/83)
Brahmanasya dasaham tu bhavati pretasutakam /
1 Ksatrasya dvādas āhāni visah pancadas aiva tu //
