Essay name: Devala-smriti (critical study)
Author:
Mukund Lalji Wadekar
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devala-smriti based on surviving references, emphasizing Devala’s unique viewpoints on social, religious, and philosophical aspects, particularly the Sankhya and Yoga philosophies.
Chapter 9 - The distinctive features of the Devalasmriti
12 (of 165)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
1012
*5 4) P J K L � 680 Saucamangalanayasa anasuya'sprha damah /
"
Laksanani ca viprasya tatha danam dayā'pi ca //
Atri.S.33
(Atri.S.verses 34-41 explain the above virtues)
�
Nasramah karanam dharme kriyamano bhaveddhi sah /
ato yadātmano'pathayam parasya na tadacaret //
Yaj.S. III. 65
Yathaivatma parastadvad drastavyah sukhamicchata / ·
sukhaduhkhani tulyani yathātmani tathā pare //
Daksa.S.III.20
Matrvat paradaraṃsca paradravyani losthavat /
ātmavat sarvabhūtāni yah pasyati sa pasyati //
Ap.S.X.11
Yadanyairvihitam necchedātmanah karma pūrus ah /
na tatparesu kurvīta janannapriyamatmanah //
Mbh.Santi.259.20 (Cr.ed.12/251/19)
Sarvam priyabhyupagatam dharmam prahurmanīsinah /
Mbh.Santi.259.25(Cr.ed.12/251/24)
Na tatparasya sandadhyat pratikulam yadātmanah /
esa sankṣepato dharmah kamadanyah pravartate//
pratyakhyane ca dane ca sukhad the priyapriye /
atmaupamyena purus ah pramanamadhigacchati //
Mbh. Anu. 113.8-9 (Cr.ed. 13/114/8-9)
