Essay name: Devala-smriti (critical study)
Author:
Mukund Lalji Wadekar
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devala-smriti based on surviving references, emphasizing Devala’s unique viewpoints on social, religious, and philosophical aspects, particularly the Sankhya and Yoga philosophies.
Chapter 9 - The distinctive features of the Devalasmriti
114 (of 165)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
10
) Utpannamature snanam das akrtvastvanaturah / 7821 snatvā snätvā sprsedenam tatah suddhyet sa aturah //
Brhatparasara S.8/305.
11) Rgante'rdharucante va padante vapi marjayet /
gayatri sirasa cante marjayitva'ghamarsanam //
Dharmasindhu, p. 239.
12) Apohistha suprasiddhā nava pādā bhavanti te /
pādam pādam ksiped vari brahmahatyam vyapohati //
Brhaspati S. (Recon. Acara. 27).
�
13) Varunibhyām rātrimupatisthata 'Imam me varuna
'tatva yamiti dvabhyam / evameva pratah pranmukhas this than /
Maitribhyammaharupatisthate 'mitrasya carsaṇīdhrto'
'mitro janānyātayatiti dvabhyam //
BANG
- B.D.S., II/4/7/9-11.
14) Saddhe yajne jape home vaisvadeve surarcane /
dhrtatripundrah pūtātmā mrtyum jayati mānavah //
Katyayana in A.M., p. 38.
Satyam saucam japo homastrirtham devadipujanam /
tasya vyarthamidam sarvam yastripundram na dharayet //
BhV. P. quot. in A.M., p.38.
15) Grhastho vaisvadevākhyam karma prārabhate divā /
annasya cātmanas caiva susams kārārthamisyate //
S.S.,p.46.
Sudhyartham catmano'nnasya vaisvadevam samacaret //
L. Asv. S., I/116.
