Devala-smriti (critical study)
by Mukund Lalji Wadekar | 1982 | 67,394 words
This essay represents an English study of the Devala-smriti—an ancient text attributed to sage Devala classified as belonging to the Dharma-Shastra branch of Indian literature which encompasses jurisprudence and religious law. This study deals with the reconstructed text of the Devalasmriti based on surviving references, emphasizing Devala’s unique...
References to section [H]
REFERENCES 1) Suram pitva dvijo mohadagnivarnam suram pibet / Taya sa kaye nirdag dhe mucyate kilbis attatah // Manusmriti (XI. 91). Surapane kamakrte jvalantim tam viniksipet / pi Mukhe taya ca nirdagdhe mrtah suddhimavapnuyat // 1 Brihaspati Smriti (Recon. Pray.45) Surapo'gnisparsam suram pibet // Apastamba Dharmasutra (1/9/25/3). Surapasya brahmanasyosnamasinceyuh suramasye mrtah suddhyet // y MOCK Gautama Dharmasutra (3/5/1). 2) Gomutramagnivarnam va pibedudakameva va / www payo ghrtam va"maranad yo'sakrdras ameva va // Manu S.XI/92. Surambug hrtagomutrapayasamagnis annibham / surapo'nyatamam pitva maranacchuddhimrcchati // Yajnavalkya-smrti 3/253. Gomutramagnivarnam va pibet salilame-va va / dao kuryad vanasanam tavadyavat pranairviyujyate // Brihaspati Smriti (Recon. Pray.46). 3) Mm. Kane, P.V., History of Dharmashastra , Vol. II, pt. II, p.798. 831
4) Samvatsarena patati patitena sahacaran / � Yajanadhyapanadyaunanna tu yanasamas anat // V Manusmriti (XI/181). 5) Catvaro vedadharmajnah pars at traividyameva va / Sa brute yam sa dharmah syadeko vadhyatmavittamah // 6) History of Dharmashastra , Vol. I, pt. II, p.749. _ Yajnavalkya-smrti (1/9). 7) Asvamedhena suddhyeyurmahapatakinastvime / prthivyam sarvatirthanam tathanus aranena ca // Vishnusmriti 35/6. 8) Caturvedyopapannastu vidhivadbrahmaghatake / samudras etugamanaprayascittam vinirdiset // Parasara.S.(XII/58). 9) Ksama satyam damah saucam danamindriyasamyamah Ahimsa gurususrusa tirthanus aranam daya // Vishnusmriti II/16. 10) Mm.Kane, P.V., History of Dharmashastra , Vol. IV, p.561. 11) Pancagavyam pibecchudro brahmanastu suram pibet / Ubhau tau tulyados au ca vas ato narake ciram // Atri.S. (297). 832
12) 1 Pancagavyam pibecchudro brahmanastu suram pibet / Ubhau tau narakam yato maharauravas amjnitam // Vishnusmriti 54/7. Gomutram krsnavarnayah svetaya gomayam haret / 1 payas ca tamravarnaya raktaya dadhi cocyate // kapilaya ghrtam grahyam sarvam kapilameva va // 1 Parasara S. (11/28-29). 13) Gomutrasya palam dadyad dadhnastripalamucyate / ajyasyaikapalam dadyadangusthardham tu gomayam ksiram saptapalam dadyat palamekam kus odakam // 14) W Parasara S. (11/29-30). Sakrd dvigunagomutram sarpirdadyaccaturgunam / ksiramas tagunam deyam pancagavye tatha dadhi // Atri.S.(296). 15) Cf. Part III, Chapter III, for details. 833