Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
124 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
305
. ततश्� जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्� दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे � तथ� � सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्निषोमीयादौ प्रवर्तमान� कृष्णरूपमित्यनुमास्यामहे� क्रत्वर्थापि सती हिंस� अनिष्टभूतै� तदर्थतां प्रतिपद्यत� � ( [tataśca janmamaraṇaduḥkhasya svargābhidhānāyā� prīteśca darśanāt tatkāraṇasya dvirūpatvamanumāsyāmahe | tathā ca siddhe pratiṣiddhabhūtahiṃsācaraṇa� kratvarthamapyagniṣomīyādau pravartamāna� kṛṣṇarūpamityanumāsyāmahe| kratvarthāpi satī hiṃsā aniṣṭabhūtaiva tadarthatā� pratipadyate | ( ] Ibid., p. 323) 306 307 '... तथ� हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नै� नाभिनिर्वर्तयत� � ( [tathā hiṃsā'pyaniṣṭaphalatvamaparityajantī mahāphala� kratu� naiva nābhinirvartayati | ( ] Ibid.)
ओङ्कार� यस्य वक्त� समचर� फलैः कर्म यस्मादशेषं
निष्कर्मक्लेशपाक� घटयत� सकलं यः फलेन क्रियाणाम् �
ईशानामीश्वर� यः स्थितिभवनिधनप्रक्रियाणां विधाता
ध्यायन्न� शुक्लिमानं व्यपनुदत� तरां कृष्णिमानं � कृष्णः � �
यात्राकृतस्त्रिजगतां यदचिन्त्यशक्ति-
लेशान् दशाहुरिह मीनमुखावतारान् �
क्लेशोद्भवत्रिविधतापपरम्परार्ताः
तं नागनाथशयनं शरणं व्रजाम� � �
फणरत्नौघविद्योति (पृथिवी) द्युनभोदिश� �
योगीन्द्रा� फणीन्द्रा� तत्पतञ्जलय� नम� ।।
योगे� चित्तस्य पदेन वाचा मल� शरीरस्य तु वैद्यकेन �
योऽपाकरोत्तं प्रवरं मुनीना� पतञ्जलिं प्राञ्जलिरानतोऽस्म� ।।
� जयति पतञ्जलिमुनिः ये� श्रेयोऽर्थिसार्थसस्यानाम� �
विहितो हर्षस्तापत्रितयहृत� धर्ममेघे� ।।
यस्तता� भवमार्गलङ्घिना� क्लेशकर्ममयधर्मनुत्तये �
धर्ममेघमुखयोगतोयदम� (तं पतञ्जलिमृषिं प्रणतोऽस्म�) ।।
वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् �
प्रणमाम्यभुजङ्गसङ्ग्रह� भगवत्पादमपूर्वशङ्करम� ।। ( [oṅkāro yasya vaktā samacarata phalai� karma yasmādaśeṣa�
niṣkarmakleśapāko ghaṭayati sakala� ya� phalena kriyāṇām |
īśānāmīśvaro ya� sthitibhavanidhanaprakriyāṇāṃ vidhātā
dhyāyanna� śuklimāna� vyapanudatu tarā� kṛṣṇimāna� sa kṛṣṇa� | |
yātrākṛtastrijagatā� yadacintyaśakti-
leśān daśāhuriha mīnamukhāvatārān |
śǻٰ貹貹貹�
ta� nāganāthaśayana� śaraṇa� vrajāma� | |
phaṇaratnaughavidyoti (pṛthivī) dyunabhodiśe |
yogīndrāya phaṇīndrāya tatpatañjalaye nama� ||
yogena cittasya padena vācā mala� śarīrasya tu vaidyakena |
yo'pākarotta� pravara� munīnā� patañjali� prāñjalirānato'smi ||
sa jayati patañjalimuni� yena śreyo'rthisārthasasyānām |
vihito harṣastāpatritayahṛtā dharmameghena ||
yastatāna bhavamārgalaṅghinā� kleśakarmamayadharmanuttaye |
dharmameghamukhayogatoyadam (ta� patañjalimṛṣi� praṇato'smi) ||
vadanāhitapūrṇacandraka� gurumīśānamabhūtibhūṣaṇam |
praṇamāmyabhujaṅgasaṅgraha� bhagavatpādamapūrvaśaṅkaram || (] Ibid., p.370)
270
