365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

124 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 124 has not been proofread.

305
. ततश्� जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्� दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे � तथ� � सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्निषोमीयादौ प्रवर्तमान� कृष्णरूपमित्यनुमास्यामहे� क्रत्वर्थापि सती हिंस� अनिष्टभूतै� तदर्थतां प्रतिपद्यत� � ( [tataśca janmamaraṇaduḥkhasya svargābhidhānāyā� prīteśca darśanāt tatkāraṇasya dvirūpatvamanumāsyāmahe | tathā ca siddhe pratiṣiddhabhūtahiṃsācaraṇa� kratvarthamapyagniṣomīyādau pravartamāna� kṛṣṇarūpamityanumāsyāmahe| kratvarthāpi satī hiṃsā aniṣṭabhūtaiva tadarthatā� pratipadyate | ( ] Ibid., p. 323) 306 307 '... तथ� हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नै� नाभिनिर्वर्तयत� � ( [tathā hiṃsā'pyaniṣṭaphalatvamaparityajantī mahāphala� kratu� naiva nābhinirvartayati | ( ] Ibid.)
ओङ्कार� यस्य वक्त� समचर� फलैः कर्म यस्मादशेषं
निष्कर्मक्लेशपाक� घटयत� सकलं यः फलेन क्रियाणाम् �
ईशानामीश्वर� यः स्थितिभवनिधनप्रक्रियाणां विधाता
ध्यायन्न� शुक्लिमानं व्यपनुदत� तरां कृष्णिमानं � कृष्णः � �
यात्राकृतस्त्रिजगतां यदचिन्त्यशक्ति-
लेशान् दशाहुरिह मीनमुखावतारान् �
क्लेशोद्भवत्रिविधतापपरम्परार्ताः
तं नागनाथशयनं शरणं व्रजाम� � �
फणरत्नौघविद्योति (पृथिवी) द्युनभोदिश� �
योगीन्द्रा� फणीन्द्रा� तत्पतञ्जलय� नम� ।।
योगे� चित्तस्य पदेन वाचा मल� शरीरस्य तु वैद्यकेन �
योऽपाकरोत्तं प्रवरं मुनीना� पतञ्जलिं प्राञ्जलिरानतोऽस्म� ।।
� जयति पतञ्जलिमुनिः ये� श्रेयोऽर्थिसार्थसस्यानाम� �
विहितो हर्षस्तापत्रितयहृत� धर्ममेघे� ।।
यस्तता� भवमार्गलङ्घिना� क्लेशकर्ममयधर्मनुत्तये �
धर्ममेघमुखयोगतोयदम� (तं पतञ्जलिमृषिं प्रणतोऽस्म�) ।।
वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् �
प्रणमाम्यभुजङ्गसङ्ग्रह� भगवत्पादमपूर्वशङ्करम� ।। ( [oṅkāro yasya vaktā samacarata phalai� karma yasmādaśeṣa�
niṣkarmakleśapāko ghaṭayati sakala� ya� phalena kriyāṇām |
īśānāmīśvaro ya� sthitibhavanidhanaprakriyāṇāṃ vidhātā
dhyāyanna� śuklimāna� vyapanudatu tarā� kṛṣṇimāna� sa kṛṣṇa� | |
yātrākṛtastrijagatā� yadacintyaśakti-
leśān daśāhuriha mīnamukhāvatārān |
śǻ󲹱ٰ󲹳貹貹貹�
ta� nāganāthaśayana� śaraṇa� vrajāma� | |
phaṇaratnaughavidyoti (pṛthivī) dyunabhodiśe |
yogīndrāya phaṇīndrāya tatpatañjalaye nama� ||
yogena cittasya padena vācā mala� śarīrasya tu vaidyakena |
yo'pākarotta� pravara� munīnā� patañjali� prāñjalirānato'smi ||
sa jayati patañjalimuni� yena śreyo'rthisārthasasyānām |
vihito harṣastāpatritayahṛtā dharmameghena ||
yastatāna bhavamārgalaṅghinā� kleśakarmamayadharmanuttaye |
dharmameghamukhayogatoyadam (ta� patañjalimṛṣi� praṇato'smi) ||
vadanāhitapūrṇacandraka� gurumīśānamabhūtibhūṣaṇam |
praṇamāmyabhujaṅgasaṅgraha� bhagavatpādamapūrvaśaṅkaram || (
]
Ibid., p.370)
270

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: