365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

122 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 122 has not been proofread.

281
'अनेकजन्मान्तरशब्दार्थसङ्केतज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽप� समापत्तिलोकप्रत्ययाविशिष्ट� � एष समानप्रत्ययप्रवाहतेत� ।। ( [anekajanmāntaraśabdārthasaṅketajñānasaṃskāraviśiṣṭatvādyogino'pi samāpattilokapratyayāviśiṣṭā | eṣa samānapratyayapravāhateti || ( ] Ibid., p. 103 ) प्रथमतरा तु विशेषो यत� लब्धस्थितिपदत्वाद्योगिचित्तस्य [prathamatarā tu viśeṣo yat labdhasthitipadatvādyogicittasya ] 282 निर्गत� वितर्कोऽस्या� निर्वितर्क� वितर्कोऽध्यारोपः � सोऽस्यां नास्ति � ( [nirgato vitarko'syā� nirvitarka� vitarko'dhyāropa� | so'syā� nāsti | ( ] Ibid.) 283 सर्व� हि वस्त� देशादिभिरवच्छिद्यमान� विषयिण� ज्ञात्रा संबध्यमानं व्यवहारा� कल्पते�
तेष्वेवंभूतेष्वेवंभूतै� देशादिविकल्पाभिसंहितैव या समापत्ति� सा सविचारेत्युच्यते � ( [sarva� hi vastu deśādibhiravacchidyamāna� viṣayiṇ� jñātrā saṃbadhyamāna� vyavahārāya kalpate|
teṣvevaṃbhūteṣvevaṃbhūtaiva deśādivikalpābhisaṃhitaiva yā samāpatti� sā savicāretyucyate | (
]
Ibid., p. 110 )
284 34 तैरनवच्छिन्नेष� भूतसूक्ष्मेष�
सर्वधर्मानुपातिष� सर्वान्धर्माननुपतन्त� तानि सूक्ष्माणि
सर्वविशेषारम्भकत्वात्। सर्वात्मकेषु सर्वेभ्य� विषयेभ्योऽनन्यत्वात्तन्मात्राणाम्। तत्र या समापत्ति� सा
निर्विचारेति � ( [tairanavacchinneṣu bhūtasūkṣmeṣu
sarvadharmānupātiṣu sarvāndharmānanupatanti tāni sūkṣmāṇi
sarvaviśeṣārambhakatvāt| sarvātmakeṣu sarvebhyo viṣayebhyo'nanyatvāttanmātrāṇām| tatra yā samāpatti� sā
nirvicāreti | (
]
Ibid, pp. 110-11 )
285Ibid., p.113.
2861bid., p.116.
287.
'बहिर्वस्तुविषयत्वं हेतु� सबीजत्व� � ( [bahirvastuviṣayatva� hetu� sabījatve | ( ] Ibid., p. 113)
288निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्त� � एतस्या� निरोधभूम� यः समाधिः �
निर्बीजः� निर्गत� बीजमत्� क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्नित� � ( [niruddhāsu vṛttiṣu vṛttijanitā� saṃskārā evāvaśiṣyante | etasyā� nirodhabhūmau ya� samādhi� sa
nirbījaḥ| nirgata� bījamatra kleśādibīja� sarvamutsannamasminniti | (
]
Ibid., p.12)
289 योगज� ज्ञानैश्वर्य� अतिक्रान्त� परिसमापिते � � नातः पर� योगज्ञानैश्वर्यं � � ( [yogaje jñānaiśvarye atikrānte parisamāpite ca | nāta� para� yogajñānaiśvarya� ca | ( ] Ibid., p. 315)
290 'तदेषां गुणाना� मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्ताना� चरितार्थानां प्रतिप्रसव� प्रलये
पुरुषस्यात्यन्तिको गुणवियोग� कैवल्यम् � ( [tadeṣāṃ guṇānā� manasi kleśakarmavipākasvarūpeṇābhivyaktānā� caritārthānā� pratiprasave pralaye
puruṣasyātyantiko guṇaviyoga� kaivalyam | (
]
Ibid., p. 307 )
"कैवल्यस्� साधन� सम्यग्दर्शनम� � योगसाधनानि � योगद्वारेण सम्यग्दर्शनसाधनान्येव। ( [kaivalyasya sādhana� samyagdarśanam | yogasādhanāni ca yogadvāreṇa samyagdarśanasādhanānyeva| (] Ibid.,
p.121)
22 तद� पुरुषः स्वरूपमात्रज्योतिः इत� अमलः केवली भवति इत� � ( [tadā puruṣa� svarūpamātrajyoti� iti amala� kevalī bhavati iti | (] VBh. on Y.S., III.55,
PYSBV., p.316)
293Y.S., IV.29-34.
294pYSBV., pp.368-69.
268

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: