Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
122 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
281
'अनेकजन्मान्तरशब्दार्थसङ्केतज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽप� समापत्तिलोकप्रत्ययाविशिष्ट� � एष समानप्रत्ययप्रवाहतेत� ।। ( [anekajanmāntaraśabdārthasaṅketajñānasaṃskāraviśiṣṭatvādyogino'pi samāpattilokapratyayāviśiṣṭā | eṣa samānapratyayapravāhateti || ( ] Ibid., p. 103 ) प्रथमतरा तु विशेषो यत� लब्धस्थितिपदत्वाद्योगिचित्तस्य [prathamatarā tu viśeṣo yat labdhasthitipadatvādyogicittasya ] 282 निर्गत� वितर्कोऽस्या� निर्वितर्क� वितर्कोऽध्यारोपः � सोऽस्यां नास्ति � ( [nirgato vitarko'syā� nirvitarka� vitarko'dhyāropa� | so'syā� nāsti | ( ] Ibid.) 283 सर्व� हि वस्त� देशादिभिरवच्छिद्यमान� विषयिण� ज्ञात्रा संबध्यमानं व्यवहारा� कल्पते�
तेष्वेवंभूतेष्वेवंभूतै� देशादिविकल्पाभिसंहितैव या समापत्ति� सा सविचारेत्युच्यते � ( [sarva� hi vastu deśādibhiravacchidyamāna� viṣayiṇ� jñātrā saṃbadhyamāna� vyavahārāya kalpate|
teṣvevaṃbhūteṣvevaṃbhūtaiva deśādivikalpābhisaṃhitaiva yā samāpatti� sā savicāretyucyate | ( ] Ibid., p. 110 )
284 34 तैरनवच्छिन्नेष� भूतसूक्ष्मेष�
सर्वधर्मानुपातिष� सर्वान्धर्माननुपतन्त� तानि सूक्ष्माणि
सर्वविशेषारम्भकत्वात्। सर्वात्मकेषु सर्वेभ्य� विषयेभ्योऽनन्यत्वात्तन्मात्राणाम्। तत्र या समापत्ति� सा
निर्विचारेति � ( [tairanavacchinneṣu bhūtasūkṣmeṣu
sarvadharmānupātiṣu sarvāndharmānanupatanti tāni sūkṣmāṇi
sarvaviśeṣārambhakatvāt| sarvātmakeṣu sarvebhyo viṣayebhyo'nanyatvāttanmātrāṇām| tatra yā samāpatti� sā
nirvicāreti | ( ] Ibid, pp. 110-11 )
285Ibid., p.113.
2861bid., p.116.
287.
'बहिर्वस्तुविषयत्वं हेतु� सबीजत्व� � ( [bahirvastuviṣayatva� hetu� sabījatve | ( ] Ibid., p. 113)
288निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्त� � एतस्या� निरोधभूम� यः समाधिः �
निर्बीजः� निर्गत� बीजमत्� क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्नित� � ( [niruddhāsu vṛttiṣu vṛttijanitā� saṃskārā evāvaśiṣyante | etasyā� nirodhabhūmau ya� samādhi� sa
nirbījaḥ| nirgata� bījamatra kleśādibīja� sarvamutsannamasminniti | (] Ibid., p.12)
289 योगज� ज्ञानैश्वर्य� अतिक्रान्त� परिसमापिते � � नातः पर� योगज्ञानैश्वर्यं � � ( [yogaje jñānaiśvarye atikrānte parisamāpite ca | nāta� para� yogajñānaiśvarya� ca | ( ] Ibid., p. 315)
290 'तदेषां गुणाना� मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्ताना� चरितार्थानां प्रतिप्रसव� प्रलये
पुरुषस्यात्यन्तिको गुणवियोग� कैवल्यम् � ( [tadeṣāṃ guṇānā� manasi kleśakarmavipākasvarūpeṇābhivyaktānā� caritārthānā� pratiprasave pralaye
puruṣasyātyantiko guṇaviyoga� kaivalyam | ( ] Ibid., p. 307 )
"कैवल्यस्� साधन� सम्यग्दर्शनम� � योगसाधनानि � योगद्वारेण सम्यग्दर्शनसाधनान्येव। ( [kaivalyasya sādhana� samyagdarśanam | yogasādhanāni ca yogadvāreṇa samyagdarśanasādhanānyeva| (] Ibid.,
p.121)
22 तद� पुरुषः स्वरूपमात्रज्योतिः इत� अमलः केवली भवति इत� � ( [tadā puruṣa� svarūpamātrajyoti� iti amala� kevalī bhavati iti | (] VBh. on Y.S., III.55,
PYSBV., p.316)
293Y.S., IV.29-34.
294pYSBV., pp.368-69.
268
